________________
अष्टम अध्ययन, उद्देशक 7
___773 आहारे संवटिज्जा 2 कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइज्जा जाव संथरिज्जा, इत्थवि समये कायं च जोगं च इरियं च पच्चक्खाइज्जा, तं सच्चं सच्चावाई ओए तिन्ने छिन्नकहकहे आइयठे अणाईए चिच्चाण भेउरं कायं संविहणिय विरूवरूवे परीसहो-वसग्गे अस्सि विसंभणयाए भेवमरणुचिन्ने तत्थवि तस्स कालपरियाए से वि तत्थ विअन्तिकारए इच्चेअं विमोहाययणं हियं सुहं खमं निस्सेसं अणुगामियं तिबेमि॥223॥
छाया-यस्य भिक्षोः एवं भवति अथ ग्लायामि खलु अस्मिन् समये इदं शरीरकं आणुपूर्व्या परिवोढुं आनुपूर्व्या आहारं संवर्तयेत् संवर्त्य कषायान् प्रतन्न् कृत्वा समाहितार्चः फलकापदर्थी (फलकावस्थायी) उत्थाय भिक्षुः अभिनिर्वृतार्चः अनुप्रविश्य ग्रामं वा नगरं वा यावत् राजधानी वा तृणानि याचित्वा यावत् संसस्तरेत् अत्रापि समये कायं च योगं च ईर्यां च प्रत्याचक्षीत् तत् सत्यं सत्यवादी ओजः तीर्णः-छिन्नकथंकथः आतीतार्थः अनातीतः त्यक्त्वा भिदुरं कायं संविधूय विरूपरूपान् परीषहोपसर्गान् अस्मिन् विस्रम्भणतया भैरवमनुचीर्णः तत्रापि तस्य काल पर्यायः सोऽपि तत्र व्यन्तिकारकः इत्येतत् विमोहायतनं हितं सुखं क्षमं निश्रेयसं आनुगामिकं इतिब्रवीमि।
__पदार्थ-जस्स भिक्खुस्स-जिस भिक्षु का। एवं भवइ-इस प्रकार का अभिप्राय, होता है कि । से-वह अर्थात् मैं। गिलामि-रोगादि से पीड़ित हूं। खलु-वाक्यालंकार में है अतः। अहं-मैं। इमम्मि-इस। समए-समय में। इमं सरीरगं-इस शरीर को। अणुपुव्वेणं-अनुक्रम से। परिवहित्तए-संयम साधना में लगाने के लिए। नो संचाए-समर्थ नहीं हूं। से-अतः वह भिक्षु। अणुपुवेणं-अनुक्रम से। आहारं संवट्टिज्जा-आहार का संक्षेप करे, आहार का संक्षेप करके फिर। कसाए-कषाय को। पयणुए-स्वल्प। किच्चा-करके। समाहियच्चे-जिस साधु का शरीर समाधियुक्त है। फलगावयट्ठी-यह फलकवत् सुख-दुःख के सहने वाला। उट्ठाय-मृत्यु के लिए उद्यत होकर। भिक्खू-साधु। अभिनिव्वुडच्चा-शरीर के सन्ताप से रहित होकर। गामं वा-ग्राम में। नगरं वा-नगर में। जाव-यावत्। रायहाणिं वा