SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ सट्ठि पदसयसहस्साणि। ५-पंचमं णाणप्पवादं ति, तम्मि मइनाणाइय पंचक्कस्स सप्रभेदं प्ररूपणा, जम्हा कता, तम्हा णाणप्पवादं तम्मि पद परिमाणं एगा पदकोडी एगपदूणा।। ६. छठें सच्चप्पवायं, सच्चं-संजमो तं सच्चवयणं वा, तं सच्चं, जत्थ सभेदं सपडिवक्खं च वणिज्जइ, तं सच्चप्पवायं, तस्स पद परिमाणं एगा पदकोडी छप्पदाधिया। ७-सत्तमं आयप्पवायं, आयति-आत्मा सोऽणेगधा जत्थ णयदरिसणेहिं वण्णिज्जइ, तं आयप्पवायं, तस्स वि पद-परिमाणं छब्बीसं पदकोडीओ। ८-अट्ठम कम्मप्पवादं, णाणावरणाइयं अट्ठविहं कम्मं पगति, ठिति, अणुभागप्पदेसादिएहि-अण्णेहिं उत्तरुत्तर भेदेहिं जत्थ वणिज्जइ, तं कम्मप्पवायं, तस्स वि पदपरिमाणं एगा पदकोडी, असितं च पय सहस्साणि भवन्ति। ९-नवमं पच्चक्खाणं, तम्मि सव्व पच्चक्खाण सरूवं वणिज्जइ त्ति, अतो पच्चक्खाणप्पवादं, तस्स य पदपरिमाणं चउरासीति पदसयसहस्साणि भवन्ति। १०-दसमं विज्जाणुप्पवायं, तत्थ य अणेगे विज्जाइसया वण्णिता, तस्स पद परिमाणं एगा पदकोडी, दस य पदसयसहस्साणि। ११-एकादसमं अवंझंति, वंझं णाम णिप्फलं, वंझं-अवंझं सफलेत्यर्थः, सव्वे णाणं तव संजम जोगा सफला वणिज्जन्ति, अपसत्था य पमादादिया सव्वे असुभफला वण्णिता, अबंझं तस्स वि पद परिमाणं छब्बीसं पदकोडीओ। १२-वारसमं पाणाउं-तत्थ आयुप्राणविहाणं सव्वं सभेदं अण्णे य प्राणा वर्णिता। तस्स पद परिमाणं एगा पदकोडी, छप्पन्नं च पदसयसहस्साणि। १३-तेरसमं किरियाविसालं, तत्थ काय किरियादओ विसालति सभेदा, संजमकिरियाओ य बन्ध किरिया विधाणा य तस्सवि पद परिमाणं नव कोडीओ। १४-चोद्दसमं लोगबिन्दुसारं, तं च इमंसि लोए सुयलोए वा बिन्दुमिव अक्खरस्स सव्वुत्तमं सव्वक्खरसण्णिवातपढितत्तणतो चोद्दसमं लोग-बिन्दुसारं भणितं, तस्स पद परिमाणं अद्धतेरस पदकोडीओ इति।" इसके अनुसार वृत्तिकार ने व अन्य भाषान्तरकारों ने पूर्वो की पद संख्या ग्रहण की है। इस प्रकार पूर्वो के विषय में उल्लेख मिलते हैं। पूर्वो का ज्ञान लिखने में नहीं आता, केवल अनुभव गम्य ही होता है। ४. अनुयोग मूलम्-से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा-१.. मूलपढमाणुओगे, २. गंडिआणुओगे य।
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy