SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ के द्वारा सहन करना। संलेहणाओ-संलेखना (संथारा) करना इत्यादि साधु जीवन को विकसित करने वाले हैं। ये कल्याण के अमोघ उपाय हैं, इनके बिना साधु जीवन नीरस है ।। सूत्र 54 ।। १०. श्री प्रश्नव्याकरण सूत्र मूलम्-से किं तं पण्हावागरणाइं ? पण्हावागरणेसु णं अठुत्तरं पसिण-सयं, अठ्ठत्तरं अपसिण-सयं, अठ्ठत्तरं पसिणापसिण-सयं, तं जहा-अंगुट्ठ-पसिणाइं, बाहुपसिणाई, अदाग-पसिणाई, अन्नेवि विचित्ता विज्जाइ-सया, नाग-सुवण्णेहिं सद्धिं दिव्वा संवाया आघविजंति। पण्हावागरणाणं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। . से णं अंगठ्याए दसमे अंगे, एगे सुअक्खंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-निबद्ध-निकाइआ जिणपन्नत्ता भावा आघविनंति, पन्नविजंति, परूविजंति, दंसिन्जंति, निदंसिजंति, उवदंसिज्जंति। से एवं आया, एवं नाया, एवं विन्नाया एवं चरण-करण परूवणा आघविजइ, से त्तं पण्हावागरणाइं ॥ सूत्र ५५ ॥ छाया-अथ कानि तानि प्रश्नव्याकरणानि ? प्रश्नव्याकरणेषु-अष्टोत्तरं प्रश्नशतम्, अष्टोत्तरमप्रश्नशतम् अष्टोत्तरं प्रश्नाप्रश्न-शतम्, तद्यथा-अंगुष्ठ-प्रश्नाः, बाहुप्रश्नाः, आदर्शप्रश्नाः, अन्येऽपि विचित्रा विद्यातिशया नागसुपर्णैः सार्धं दिव्याः संवादा आख्यायन्ते। .. प्रश्मव्याकरणानां परीता वाचनाः, संख्येयान्यनुयोगद्वाराणि, संख्येया वेढाः, संख्येयाः श्लोकाः, संख्येयाः निर्युक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः। ताम्यंगार्थतया दशममंगम्, एकः श्रुतस्कन्धः, पञ्चचत्वारिंशदध्ययनानि, पञ्चचत्वारिंशदुद्देशनकाला, पञ्चचत्वारिंशत् समुद्देशनकालाः, संख्येयानि पदसहस्त्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत-कृत-निबद्ध-निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदर्श्यन्ते, उपदर्श्यन्ते। - *4673
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy