SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्रतिपाति अवधिज्ञान मूलम् - से किं तं पडिवाइ - ओहिनाणं ? पडिवाइ - ओहिनाणं- जहण्णेणं अंगुलस्स असंखिज्जइभागं वा संखिज्जइभागं वा, बालग्गं वा बालग्गपुहुत्तं वा, लिक्खं वा लिक्खपुहुत्तं वा, जूयं वा जूयपुहुत्तं वा, जवं वा जवपुहुत्तं वा, अंगुलं वा, अंगुलपुहुत्तं वा, पायं वा पायपुहुत्तं वा, विहत्थिं वा विहत्थिपुहुत्तं वा, रयणिं वा रयणिपुहुत्तं वा, कुच्छिं वा कुच्छिपुहुत्तं वा, धणुं वा धणुपुहुत्तं वा, गाउयं वा गाउयपुहुत्तं वा, जोयणं वा जोयणपुहुत्तं वा, जोयणसयं वा जोयणसयपुहुत्तं वा, जोयणसहस्सं वा जोयणसहस्सपुहुत्तं वा, जोयणलक्खं वा जोयणलक्खपुहुत्तं वा, ( जोयणकोडिं वा जोयणकोडिपुहुत्तं वा, जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहुत्तं वा, जोयणसंखिज्जं वा जोयणसंखिज्जपुहुत्तं वा, जोयणअसंखेज्जं वा जोयणअसंखेज्जपुहुत्तं वा) उक्कोसेणं लोगं वा पासित्ताणं पडिवइज्जा, से त्तं पडिवाइओहिनाणं ॥ सूत्र १४ ॥ छाया - अथ किं तत् प्रतिपाति अवधिज्ञानम् ? प्रतिपाति- अवधिज्ञानं - जघन्येनाङ्गुलस्याऽसंख्येयभागं वा, संख्येयभागं वा बालाग्रं वा बालाग्रपृथक्त्वं वा, लिक्षां वा लिक्षापृथक्त्वं वा, यूकां वा यूकापृथक्त्वं वा, यवं वा यवपृथक्त्वं वा अङ्गुलं वा अङ्गुलपृथक्त्वं वा, पादं वा पादपृथक्त्वं वा, वितस्तिं वा वितस्तिपृथक्त्वं वा, रलिं वा रत्निपृथक्त्वं वा, कुक्षिं वा कुक्षिपृथक्त्वं वा, धनुर्वा धनुः पृथक्त्वं वा, गव्यूतं वा गव्यूतपृथक्त्वं वा, योजनं वा योजनपृथक्त्वं वा, योजनशतं वा योजनशतपृथक्त्वं वा, योजनसहस्त्रं वा योजनसहस्त्रपृथक्त्वं वा, योजनलक्षं वा योजनलक्षपृथक्त्वं वा, (योजनकोटिं वा योजनकोटिपृथक्त्वं वा, योजनकोटीकोटिं वा योजनकोटीकोटिपृथक्त्वं वा, योजनसंख्येयं वा योजनसंख्येयपृथक्त्वं वा, योजना संख्येयं वा योजना - संख्येयपृथक्त्वं वा ), उत्कर्षेण लोकं वा दृष्ट्वा प्रतिपतेत्, तदेतत्प्रतिपात्यवधिज्ञानम् ॥ सूत्र १४॥ भावार्थ-शिष्य ने प्रश्न किया- गुरुदेव ! उस प्रतिपाति अवधिज्ञान का क्या स्वरूप है ? उत्तर देते हुए गुरुदेव बोले- - वत्स ! प्रतिपाति अवधिज्ञान - जघन्य से अंगुल के असंख्यातवें भाग को अथवा संख्यातवें भाग को, इसी प्रकार बालाग्र या बाला पृथक्त्व, लीख या लीखपृथक्त्व, यूका - जूँ या यूकापृथक्त्व, यव- जौं या यवपृथक्त्व, अंगुल व *214*
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy