SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ केवली णं भते! इमंरयणप्पभापुढविं आगारेहिं, हेऊहिं, दिट्ठतेहिं, वण्णेहिं, संठाणेहिं, पमाणेहिं पड़ोयारेहिं जं समयं जाणइ, तं समयं पासइ, जं समयं पासइ तं समयं जाणइ? गोयमा ! नो इणढे समठे। से केणद्वेणं भंते ! एवं वुच्चइ, केवली णं इमं रयणप्पभं आगारेहिं जं समयं जाणइ, नो तं समयं पासइ, जं समयं पासइ नो तं समयं जाणइ? गोयमा ! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ। से तेणठेणं जाव नो तं समयं जाणइ, एवं जाव अहेसत्तमं, एवं सोहम्मं कप्पं जाव अच्चु गेवेज्जगविमाणा, अणुत्तरविमाणा, ईसिप्पन्भारा पुढवी। परमाणुपोग्गलं, दुपएसियं खन्धं जाव अणन्तपएसियं खन्छ। केवली णं भंते ! इमं रयणप्पभापुढविं अणागारेहिं अहेऊहिं अणुवमेहिं अदिह्रतेहिं अवण्णेहिं, असंठाणेहि, अप्पमाणेहिं, अपडोयारेहिं पासइ न जाणइ? हंता गोयमा! केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासइ, न जाणइ। से केणठेणं भंते ! एवं वुच्चइ केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासइ, न जाणइ ? गोयमा! अणागारे से दंसणे भवइ, सागारे से नाणे भवइ। से तेणढेणं गोयमा! एवं वुच्चइ केवली णं इमं रयणप्पभं पुढविं अणागारेहिं जाव पासइ न जाणइ, एवं जाव ईसिप्पन्भारं पुढविं परमाणुपोग्गलं अणन्तपएसियं खन्धं पासइ न जाणइ। . -पश्यत्ता 30वां पद, प्रज्ञापना सूत्र। केवली णं भंते! इत्यादि, केवलज्ञानं दर्शनं चास्यास्तीति केवली, णमिति वाक्यालंकृतौ · भदन्त ! परमकल्याणयोगिन् ! इमां प्रत्यक्षत उपलभ्यमानां रत्नप्रभाभिधां पुथिवी.....। १. आगारेहिं ति-आकारा भेदा यथा इयं रत्नप्रभापृथिवी त्रिकाण्डा खरकांडपंककाण्डाऽप्काण्डभेदात् खरकाण्डमपि षोडशभेदं, तद्यथा-प्रथमं योजनसहस्रमानं रत्नकाण्डं, तदनंतरं योजनसहस्रप्रमाणमेवं वज्रकाण्डं तस्याप्यधो योजनसहस्रमानं वैडूर्यकाण्डमित्यादि। .. २. हेऊहिं ति-हेतव-उपपत्तयः, ताश्चेमाः केन कारणेन रत्नप्रभेत्यभिधीयते? उच्यते-यस्मादस्या रत्नमयं काण्डं तस्माद्रत्नप्रभा, रत्नानि प्रभा: स्वरूपं यस्या सा रत्नप्रभेति व्युत्पत्तेरिति। ३. उवमाहिं ति-उपमाभिः, 'माङ्' माने अस्मादुपपूर्वाद् उपमितमुपमा ‘उपसर्गादातः' इति अङ् प्रत्ययः, ताश्चेवं-रत्नप्रभायां रत्नाऽऽदीनि कांडानि वर्णविभागेन कीदृशानि? पद्मरागेन्दुसदृशानीत्यादि। ... ४. दिलैतेहिं ति-द्दष्टः अंतः परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्धस्याविना भावरूपस्य प्रमाणेन यत्र ते दृष्टान्तास्तैर्यथा घटः स्वगतैर्धर्मैः पृथुबुध्नोदराद्याकारादिरूपैरनुगतपरधर्मेभ्यश्च पटादिगतेभ्यो व्यतिरिक्त उपलभ्यत इति पटादिभ्यः पृथक् वस्त्वन्तरं तथैवैषापि रत्नप्रभा स्वगतभेदैरनुषक्ता शर्कराप्रभादिभ्यश्च व्यतिरिक्तेति ताभ्यः पृथक् वस्त्वन्तरमित्यादि। *91*
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy