________________
६७२ ]
उत्तराध्ययनसूत्रम्- [ षोडशाध्ययनम् .. नोइत्थीणं इन्दियाइंमणोहराईमणोरमाइं आलोइत्ता निज्झाइत्ता हवइ से निग्गन्थे । तं कहमिति चे ? आयरियाह-निग्गन्थस्स खलु इत्थीणं इन्दियाइं मणोहराइं मणोरमाइं आलोएमाणस्स निज्झायमाणस्स बम्भयारिस्स बम्भचेरे संका वा कंखा वा विइगिच्छा वा समुप्पज्जिज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियंवारोगायकं हवेज्जा, केवलिपन्नत्ताओधम्माओ भंसेज्जा, तम्हा खलु नो निग्गन्थे इत्थीणं इन्दियाई मणोहराई मणोरमाई आलोएज्जा निज्झाएजा ॥४॥
नो स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमाण्यालोकयिता निर्ध्याता भवति स निर्ग्रन्थः। तत्कथमिति चेत् ? आचार्य आहनिम्रन्थस्य खलु स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमाण्यवलोकमानस्य निर्ध्यायतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वाऽऽकाङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिको वा रोगातको भवेत् , केवलिप्रज्ञप्ताद् धर्माद् भ्रश्येत्, तस्मात् खलु नो निम्रन्थः स्त्रीणामिन्द्रियाणि मनोहराणि मनोरमाण्यालोकयेन्निायेत् ॥४॥
पदार्थान्वयः-नो-नहीं इत्थीणं-त्रियों के मणोहरा-मनोहर-मन को हरने वाले मणोरमाइं-मनोरम–सुन्दर इन्दियाई-इन्द्रियों को आलोइत्ता-आलोकन करने वाला निझाइत्ता-ध्यान करने वाला हवइ-होवे से-वह निग्गन्थे-निर्ग्रन्थ है। तं कहमिति चे-वह ऐसा क्यों है ? इस पर आयरियाह-आचार्य कहते हैं कि निग्गन्थस्स-निम्रन्थ बम्भयारियस्स-ब्रह्मचारी को खलु-निश्चय से इत्थीणं-स्त्रियों के