SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ शतकनामा पंचम कर्मग्रंथ. ५ ច១ २६ ततः क्रोधादिचतुणों संज्वलनानायथोक्तं विशे) ३ ततोऽऽहारकोपांगस्यासंख्येयगु० ॥ - ॥आयुषि स्वदपबहुत्वं ॥ ॥श्रानुपूर्वीषु स्वदृपबहुत्वं ॥ १-२ श्रायुषि तिर्यग्नरायुषोः सर्वस्तोकः ॥ १-२ श्रानुपूर्वीषु नरकदेवगत्यानुपूर्योःसर्वस्तोकापर३-४ ततो देवनरकायुषोऽसंख्येयगुणः ॥ - स्परं स्वस्थाने तुट्यः॥ नामकर्मणि स्वट्पबहुत्वं ॥ ३ ततो मनुष्यानुपूर्व्या विशेषाधिकः ॥ १ ततस्तिर्यग्गतेः सर्वस्तोकः ॥ . ततस्तिर्यग्गत्यानुपूर्व्या विशेषाधिकः ॥ १ ततो मनुष्यगतेर्विशेषाधिकः॥ ॥ त्रसघिंशतिषु स्वपिबहुत्वं ॥ ३ ततो देवगतेरसंख्येयगुणः॥ १ त्रसविंशतस्त्रसनाम्नः सर्वस्तोकः ।। । ततो नरकगतेरसंख्येयगुणः ॥ २ ततः स्थावरनाम्नः विशेषाधिकः॥ ॥ जातिषु स्वट्प बहुत्वं ॥ ३-२० एवं बादर सूक्ष्मयोः पर्याप्ताऽपर्याप्त प्रत्येक जातिषुधींजियादिजातिचतुष्के सर्वस्तोकः परस्परं साधारणयोश्च स्तोकः ॥ ५ तत एकेंजियजातेर्विशेषाधिकः ॥ २१-श्रवशिष्ट विचत्वारिंशत प्रकृतीनां जघन्या_॥शरीरेषु स्वस्प बहुत्वं ॥ दृपबहुत्वं उत्कृष्टवत् ज्ञेयं॥ १ शरीरेषु औदारिक शरीरे सर्वस्तोकः ॥ ॥ गोत्रेषु स्वट्प बहत्वं ॥ ५ ततस्तैजसशरीरस्य विशेषाधिकः ॥ १ गोत्रेषु नीचैर्गोत्रस्य लागःस्तोकः ॥ ३ ततःकार्मण शरीरस्य विशेषाधिकः ॥ २ तत उचैर्गोत्रस्य विशेषाधिकः ॥ ४ ततोवैक्रियशरीरस्यासंख्येयगु० ॥ . ॥अंतरायेषु स्वष्टप बहुत्वं ॥ . ५ ततोऽऽहारकस्यासंख्येयगुणः॥ १ अंतरायेषु दानांतरायस्य सर्वस्तोकः ॥ ६-२० एवं संघातनेषु बंधनेषु स्वपि वाच्यः । १ ततो खालांतरायस्य विशेषाधिकः॥ ॥अंगोपांगेषु स्वरूपबहुत्वं ॥ ३ ततो नोगांतरायस्य विशेषाधिकः ॥ . १ अंगोपांगेषु स्वौदारिकोपांगस्यस्तोकः॥ तत उपनोगांतरायस्य विशेषाधिका १ ततोवैक्रियोपांगस्य असंख्येय० ॥ | ५ ततो वीर्यातरायस्य विशेषाधिकः ॥ । हवे कर्मना प्रदेश वेद्या विना अवश्य निर्धारा न थाय, यद्यपि स्थिति तथा रस ए बे तो वेद्या विना पण शुज अध्यवसायें करी तथा तपसंयमें करी स्थितिघात तथा रसघात करी कर्म निरें, पण प्रदेश सर्व वेदे, तेवारेंज तेनी निर्जरा थाय माटें ते प्रदेश वेदवाने जीव, सम्यक्त्वादिकगुणे करी थोडे कालें घणा प्रदेश निर्जरवाने श्रर्थे वेद्यमान दलने विषे उपरना दल समय समय असंख्यात गुणाकारें सं. क्रमावे, ते जणी एने गुणश्रेणी कहीये. ते गुणश्रेणी अंगीथार बे, ते कहेले. ॥अथ नागसब्धं दसिकगुणश्रेणीरचनयैव क्षिप्यते ॥ . सम्म देस सव्व विरई, अण विसंजोअ दंस खवगे॥ मोदसम संत खवगे, खीण सजोगीअर गुण सेढी ॥२॥ अर्थ-एक सम्म के० सम्यक्त्व प्रत्ययिकी, बीजी देस के० देशविरति प्रत्ययिकी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy