SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ लघुक्षेत्रसमासप्रकरण. निकेतनमनंत जिनेश्वरस्य पादारविंदम जिनंदतुमानसंनः ॥ १४ ॥ श्रीजानुनूपकुल कैरवशीतजानुः संमोहसंतमससंचयचंडजानुः ॥ पुष्यत्कषाय दनुजान्वयचक्रपाणिः पाणिस्थमावतुवः शिवशर्मधर्मः ॥ १५ ॥ वाह्यांतरा रिकुलकानन धूमकेतुः संकेतधाम जिनचकिरमारमण्योः ॥ सौवर्णपद्मदलको मलकायकांतिः श्रीशां तिरंतयतुसंततिमेनसांनः ॥१६ सिद्धांत सिद्धत टिनीतु हिनाचलाय श्रीवल्लिवेल्लनकलामलयानिलाय ॥ निःशेषजंतुपरिरक्षपदी हिताय श्री कुंथवे गुणगणैः पृथवेनमोस्तु ॥ १७ ॥ देवःसुदर्शननराधिपवंशवंशमुक्ताफलसफलितप्रणतानिलाषः ॥ लोलाक्षपदिकुलसंयमनैकपाशः श्रीमान्नरः स्फुरतुमानसमंदिरेमे ॥ १८ ॥ चिंतामणि त्रिदशपादपकामधेनुमाहात्म्यजैत्रचरणांबुरुदप्रणामः ॥ मारप्रवीरजयमल्लमतलिकास्तुमलिर्मदीयह दिपल्लवितप्रमोदः ॥ १७ ॥ निर्वाणराज्यकमलाह दितारहारः संसारवारिनिधितारणकर्णधारः ॥ अंजोदसोदरवपुः खपदारविंदे श्रीसुब्रतो दिशतुषट्चरणमे ॥ २० ॥ नम्रद्युसन्मणिकिरीटघटप्रसा रिज्योत्स्ना जलस्त्र पितपादपयोरुश्रीः || कीर्तिप्रतानधवलीकृतभूर्भुवः खर्नद्राणिसांद्रयतुवोन मितीर्थनाथः ॥२१ सेवापरायणनरायणचारुचूडारल प्रजापटलपाटलितांघ्रिपीठः ॥ राजीमती हृदयपंकजचंचरीकः श्रीने मिरस्तुजवतांनवतां तिशांत्यै ॥ २२ ॥ फुल्लत्फणींद्र फणरा जिमणी मरीचिवी चिप्रपंचितशचीपतिकार्मुकश्रीः ॥ दुर्गापसर्गजलशोष विधौतपर्तुः खामी पिपर्तुजवतांरुचितानिपार्श्वः ॥ २३ ॥ नवेंद्रशेखरपराग पिशं गितां त्रिरुत्तुंग संगमकगर्व गिरींद्रवज्रः ॥ सिद्धार्थ पार्थिवकुलार्णवकौस्तुजोवः श्रेय सिमांसलयतात् प्रभुवर्द्धमानः ॥ २४ ॥ प्रज्ञावलंवित जिनप्रजसू विर्यवाक्पारवर्ति विजवा विजवाऽधिकाराः ॥ यछंतुयोगिवृषनाइषजादयोवः श्रीवर्द्धमानचरमाः परमार्थ सिद्धिं ॥ २५ ॥ तत्त्वानित्तत्त्वानिनृतेषु सिद्धंनावारिनावारिविशोषधर्मं ॥ दुर्बोध दुर्बोधमतं द्रतमारंज मारंजजतादिदेवं ॥ १ ॥ नेंद्रा जिनेंद्राजित तेस्तवेलंका हं तु कादंतुरथंनयस्य ॥ मामत्रमामत्रतथा पिकुंददं तावदंतावल चिन्हदीनं ॥ २ ॥ बाहांकबादांक लिपेकमग्नकर्षेप्रकर्षेप्रवणांकृपायाः ॥ तांशंजतांशंनववर्द्धयंती मेकांतमेकांतववाचमीडे ॥ ३ वंदे शिवंदे शितधर्मज्ञ द्विवस्वर्णवस्वर्णरुचेऽधिगंतुं ॥ विश्वस्य विश्वस्यजयेतवोच्चैरक्षामरक्षाम जिनंदनाज्ञां ॥ ४ ॥ माराधिमाराधितवासवैर्मे वीराजिवीराजितमोह जित्ते ॥ धामासुधामासुमतेम यित्वमीतिप्रमीतिप्रगुणोजयानि ॥५॥ संसक्तसंसक्तहृदः शिवेंदिरावध्वांतवध्वांतनिरासलालसां ॥ रक्तांकरक्तांकरण प्रनांप्रनोपद्माजपद्माजरदायिनींस्तुमः ॥ ६॥ पृथ्वीज पृथ्वीजन भृंग चूतांकस्वस्तिकस्वस्तिकृतः सुपार्श्व ॥ कामांतकामांतनुयुर्विमुक्तयजी कास्तजी कास्तववाग्विलासाः ॥७॥ शीतांशुशीतांशुनदयशस्तुति सोमांक सोमांकवयेत्तवेशयः ॥ संगत्यसंगत्यजनाचमश्रिया सौभाग्य सौभाग्य निधिर्व्रजे - छिवं ॥८॥ संकल्पसंकल्पनकृन्मनोद्यराजीवराजीवलवत्तुषारं ॥ रुच्यासुरुच्या सुविधेनृना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002168
Book TitlePrakarana Ratnakar Part 4
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1912
Total Pages896
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy