________________
लघुदेवसमासप्रकरण
श्३ प्रत्सुवर्णात्मनां नव्यानंदननशालमहिमारोचिष्णुचूलांचितः ॥ अस्तुश्रीजिनगेहलाखररुचिस्थानलसन्निर्जरः सोयंवःपरमेष्टिपंचकनमस्कारः सुमेरुः श्रिये ॥ ४२ ॥ सर्वश्रुतान्यंतरगांकृतैनस्तिरस्कृतिपंचनमस्कृतिंच ॥ तीर्थप्रवृत्ते प्रथमंनिमित्तमाचार्यमंत्रंचनमस्करोमि ॥ ४३ ॥ व्याकरणबंदोलंकृतिनाटककाव्यतर्कगणितादि ॥ सम्यग्दृष्टिपरिप्रहपूतंजयतिश्रुतझानं ॥ ४ ॥ इतिजगवतःसिद्धांतस्यप्रसिझफलप्रथा, गुणगणकाकंठेकुर्याजिनप्रनवस्ययः ॥ वितरतितरांतस्मैतोषाधरंश्रुतदेवता स्पृहयतिचसामुक्तिश्रीमत्समागमनोत्सवं ॥ ४५ ॥
॥अथ श्रीषलादिवर्षमानांतजिनस्तवन प्रारंजः॥ थानम्रनाकिपतिरत्नकिरीटरोचिर्नीरा जितक्रमसरोजनिवासलक्ष्मीः ॥ उत्तत्पदेमपरमाणुमयप्रनोवः ॥ श्रीनाजिनंदनजिनाधिपतिःपुनातु ॥ १॥ चाणूर जिच्चरणनिर्गतसिंधुवारिधारानिधौतगरुमच्छदधौतकांतिः॥ कंदर्परूपपवनाशननाशनैकविश्रध्वजोविजयतामजितोजिनेंडः ॥२॥ वंदारुसादरपुरंदरमौलिमौलि रत्नांशुमांसलितपादनखप्रजौघः ॥ पुष्पेषुपन्नगपतिक्षयपक्षिराजः श्रीशंनवोनवतुलाग्यविनूतयेवः ॥३॥ नालीकसंश्रय निबरसोमरालीसंसेवितोचितगतिःशुचिपदशाली॥ नित्यंमनःसरसिवीतमलेमराललीलायितं कलयतादभिनंदनोवः ॥ ४ ॥ अर्तिनिवर्तयतु कार्तिकपूर्णिमेंऽसंवावकवदनःसदनंगुणानां ॥ व्याकोशचंपकविरोचिशरीररोचिर्नव्यांमतिददतुवःसुमतिर्मुनीशः ॥५॥ कल्यामवलिवनपल्लववारिवाहः प्रत्यूषपूषकिरणारुणकायकांतिः ॥ गीर्वाणमौलिमणिचुंबितपादपद्मः पद्मप्रनोदिशतुनःपदवीमपंकां ॥६॥ जव्येषुतोषमतनुं वितनोतुसेवाहेवा किनाकिमुकुटोपलघटितांधिः॥ देवेंज्वाहनकरेणुसलीलगामी चामीकरोज्वलरुचिर्नगवान्सुपार्श्वः॥७॥ देवःशरजालधरोज्जितवारिधाराधौतत्रिलोचनशिलोच्चयगौरमूर्तिः॥ त्रैलोक्यलोककुमुदाकरपूर्णचंऽश्चंतप्रजोदिशतुवःशिवदानौंमः ॥॥ खन्नाखवलिमयूखशिखानुविझावालातपबुरितपंकजकांतिजैत्री ॥ कुंदावदातगुणमौक्तिकताम्रपर्णि पादयीमममुदंसुविधेविधतां ॥ए ॥ उद्दामकामकरटीपमृगाधिराजस्त्रैलोक्यलोचनचकोरसुधामरीचिः ॥ योगीउहृत्कमलवासविलासहंसः श्रीशीतलःसफलयत्व निवांछितंवः ॥ १० ॥ श्क्ष्वाकुवंशसुरमंदिरहेमकुंनः कायप्रजापहसिताद्भुतशातकुंजः ॥ज्ञानात्मदर्शतलबिंबितविश्वविश्वः श्रेयांसतीर्थपतिरर्पयतुप्रियंवः ॥११॥ जीयाङगत्रयपतिःप्रतिपक्षपदनक्षत्रमंमल निरस्तिगनस्तिमाली॥प्रौढप्रनावजवनंजुवनैकबंधुर्वधूकबंधुररुचिःप्रजुवासुपूज्यः ॥ १५ ॥ त्रैलोक्यशेख रितशासनमोहराजमाद्ययशःशशधरग्रसनैकराहुः ॥ पोतःप्रमादजलधौकलधौतकांतिर्मचेतसोविमलतांविमलस्तनोतु ॥ १३ ॥ श्रानंदमेपुरनमस्त्रिदशेशमौलिमंदारदामविगलन्मकरंदधौतं ॥ लक्ष्मी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org