________________
लघुक्षेत्र समासप्रकरण.
२०१
संवप्रससाधयतस्कंदाननकुमुदबांधवप्रमिते ॥ इषसु दि विजयदशम्यामुदयपुरे नियत: सुविदिने ॥ १ ॥ श्रीमत्खरतरगडे स्वच्छे श्री साधुधर्मगणी मुख्याः ॥ तविष्य सहजरत्ना जयंतु शरदः शतं जगति ॥ २ ॥ तस्याश्रवेषु मुख्यो नाम्नोदयसागरः श्रुताधारात् ॥ क्षेत्रसमासप्रकरणबाल विबोधंसुसंक्षिप्तं ॥ ३ ॥ गंगाजल निर्मलया सद्वृत्ताकारयातपखिन्या मंत्रिधनराजसुतया सुगंगयान्यर्थितो व्यदधत् ॥ ४ ॥ मतिमांद्यतः प्रमादात्समय विरुऊं लिखितमत्रमया ॥ संशोध्यंश्रुतवद्भिः प्रसादमाधायतत्सर्वं ॥२॥ इतिदेत्रसमासप्रकरणं बालावबोधसहितं समाप्तमिदम् ॥
॥ अथ श्री सिद्धांतस्तवन प्रारंभः ॥
त्वा गुरुन्यः श्रुतदेवतायै सुधर्मणेच श्रुतनक्किनुन्नः ॥ निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ सामायिका दिकषडध्ययन खरूपमावश्यकं शिवरमावदनात्मदर्श ॥ निर्युक्तिजाप्यवरचूर्णि विचित्रवृत्ति स्पष्टीकृतार्थ निव हृदये वहामि ॥ २ ॥ युक्तिमुक्ताखातिनीरं प्रमेयोर्मिमहोदधिं ॥ विशेषावश्यकंस्तौमि महाजाप्यापरा निधं ॥३॥ दशवैकालिकं मेरुमिवरोचिष्णुचूलिकं ॥ प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥४॥ उद्घामुपोद्घात विकल्पकाल नेदप्रभेदप्रतिनेदरूपां ॥ मिता निधानाममिता निधेयां नौम्याद्यनिर्युक्किममोघयुक्तिं ॥ ५ ॥ पिंकविधिप्रतिपत्तावखंडपांडित्यदानडुर्ललितां ॥ जलितपदश्रुतिमिष्टाम निष्टुमः पिंड नियुक्तिं ॥ ६ ॥ प्रवचननाटकनांदी प्रपंचितज्ञानपंचकसतत्त्वा ॥ श्रस्माकममंदतमं कंदलयतुनंदिरानंदं ॥ ७ ॥ अनुयोगद्वाराणी द्वारणीवा - पुनर्नवरस्य ॥ जीयासुः श्रुति सौधाधिरोदसोपानरूपाणि ॥ ८ ॥ नवमनवमरससुधाइ दिनीं पत्रिंशत्तराध्ययनीं ॥ चामिपंचचवा, रिंशतमृषिजाषितानि तथा ॥ ए॥ उच्चैस्तरोदंचितपंचचूरुमाचार माचार विचारचारुं ॥ महापरिज्ञानसुजोग विद्यमाद्यंप्रपद्ये गमनंगजैत्रं ॥ १० ॥ त्रिषष्टिसंयुक्तशनत्रयी मितप्रवादिदर्पाडि विनेदहा दिनी ॥ प्रयश्रुतस्कंधमयं शिव श्रिये कृतस्पृहः सूत्रकृतांगमप्रिये ॥ ११ ॥ स्थानांगाय दशस्थान स्थापिताखिलवस्तु ॥ नमामिका मितफल प्रदान सुरशाखिने ॥ १२ ॥ तत्तत्संख्या विशिष्टार्थ प्ररूपणपरायणं ॥ संस्तुमः समवायांगं समवायैःस्तुतं सतां ॥ १३ ॥ याषट्त्रिंशत्सहस्रान् प्रतिविधिसुजुषां विज्रती प्रश्नवाचां चत्वारिंशवतेषु प्रथयतिपरितः श्रेणिमुदेशकानां ॥ रंग गोतरंगानयगमगहना दुर्विगाहा विवाह प्रकृतिः पंचमांगं जयति जगवती साविचित्रार्थकोशः ॥ १४ ॥ कथानकानां यत्रा चतस्रः कोटयः स्थिताः ॥ सोहिप्तादिज्ञानहृद्याज्ञाताधर्मकथाः श्रिये ॥ १५ ॥ आनंदादिश्रमणोपासकदेषे तिवृत्तसुनगार्थाः ॥ विशदामुपासकदशा जावदृशं मम दिशंतुसदा ॥ १६ ॥ महरुषिमहासतीनां गौतमपद्मावतीपुरोगाणां ॥ श्रधिकृत शिवांतसुकृताः स्मरतोच्चैरंतकृदशाः कृतिनः ॥ १७ ॥ गुणैर्यद
३६
Jain Education International
For Private Personal Use Only
www.jainelibrary.org