________________
अध्यात्मकल्पऽम. विषे कुगुरुनाउपदेशथकी धर्मनेयर्थेपणजे नलाउद्यमकरेलाहोय तेफलदायकनयाय माटेहेनश्कजोतुं मोक्षफलनोयर्थीलो तोदृष्टिरागांमीने शुरूपरुपकगुरुनेनज ॥५॥
न्यस्ता मुक्तिपथस्य वादकतया श्रीवीर ये प्राक् त्वयालु टाकास्त्वदृतेऽनवन् बहुतरास्ववासनं ते कलौ॥ बिधा णा यतिनाम तत्तनुधियां मुष्णति पुण्यश्रियः फूत्कुर्मः किमराजके ह्यपि तलारदा न किं दस्यवः ॥ ६ ॥ अर्थ ॥ हवेदृष्टांतेकर। कुगुरुनीऽष्टताकहेडे हेश्रीमहावीर पूर्वेतुमेजे सुधर्मास्वा मिप्रमुख मोक्षमार्गना चसावनारामूक्याहता तेपडे कलियुगमां तुजविना ताहराशा सननेविषे पट्टपरंपरा सुविहिताचार्यथी अलगाथइने पोतानाकुमतने प्रवविवेकरी ने भुटाकके लूटाराथया हवेतेहy ©टारापणुंकहे जेनणी तेयतिनामधरावताथ का स्वल्पबुधिलोक जेकुगुरुनीपरिक्षाकरीसकतानथी तेहोनी पुस्यरूपजे लक्ष्मीतेप्रतें खूटे एहवातेउत्सूत्रनाषनार कुगुरुनीवाततो अर्थिजीव किहांजश्पोकारे केमकेवि शेषज्ञानीविना पोकारकस्या, कोगमनथी एटले अराजकके राजानेबनावें त सारकजे कोटवाल तेपणचोरनथायसुं एटलेराजानहोय तेवारेजे रखवालाहोय तेहिजचोरीकरे तेमहाराजाते श्रीवीरपरमात्मा तेनोमार्ग प्रवर्तकतेसुधर्मादिकगण धर अराजकतेकलिकाल लूंटाकते कुमतना प्रवर्तक इत्यादिक उपनयजाणवू ॥६॥
दमाद्यस्य शुधिगुरुदेवधमै धिंग दृष्टिरागेण गुणानपदः ॥
अमुत्र शोचिष्यसि तत्फले तु कुपटयनोजीव मदामयातः॥ ॥ अर्थ ॥ हवेधशुरुदेवगुरुधर्मपामिने हर्षधरेनहीतेकहेले हेयात्मातुं अनुदेव गुरुधर्मप्रतेंपामवाथकी गुणनीयपेदारहित थयोथको दृष्टिरागेंकरी हर्षपामे तेमा टेतुजने धिःकारले पण जेवारे तेहनुंफल उदयश्रावशे तेवारेंतुंनरकादिकनेविषे घणो शोचपामिस तेद-दृष्टांत कहे जेम महारोगीओ पुरुष स्वादना वशथकी कुपथ्य जोजन करीने पढेरोगवधेतिवारें घणु शोचकरे तेमतुंपण दृष्टिरागें करी कुगुरुकुदेव कुधर्म सेवीने पळे उर्गति पामेथके घपुसोचपामिस ॥ ७ ॥
नानं सुसिक्तोपि ददाति निंबकः पुष्टा रसैर्वध्यगवी पयो न च ॥ उःस्थोनृपो नैव सुसेवितः श्रियं धर्म शिवं वा कुगुरुर्न संश्रितः॥॥ अर्थ। दवेकुगुरुनीसेवा गुनफलनीदेनारीनथाय तेकहे जेमलिंबडोनलीपरेंसी सोथकोपण यांबानुंफलनापे तयारसजे घीतेलप्रमुख पुष्टकारीवस्तुथकीपणवांज
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org