________________
धर्मशुध्युपदेशाधिकार.
७ जे औषध तेकाइरोगनिवारकनहोय अनेतेमजतेऔषधनीपरें धर्मपणजोप्रमादादि के मिश्रितहोयतो संसारना अपायजे दुःखतेनो निवारकनहोय ॥ १ ॥
यतः॥ शैथिल्यमात्सर्यकदाग्रहक्रुधोनुतापदंनाविधिगौरवाणि च ॥ प्रमादमानौ कुगुरुः कुसंगतिः श्लाघार्थिता वा सुकृते मला इमे ॥२॥ अर्थ ॥ हवेधर्मनेविषे मलसरिवाजेटलादोपळे तेटलापूर्वाचार्यना वचनथीदेखाडे बे सुकृतजेधर्मकार्यतेमां शैथिल्यके० धर्मनेविषे अनादरता मात्सर्यके गुणवंतनेविषे देषनुंधरवु तथाकदाग्रहके 0 जूगवचननुहठ क्रुधके । क्रोध वली अनुतापके सुक तकरीनेपले हाइतिखेदेमें फोकटदानदी, फोकटतपस्याकीधी इत्यादिकपश्चात्तापर्नु कर q तथादंनके ० कपट अने अविधिके । शास्त्रोक्तविधिये रहित क्रियानुंकर तथागौर वके० ९महाधर्मिष्ट इत्यादिक महोटाइनुचिंतव, वलीप्रमादजे धर्ममां असावधा नपणुं अने मानजेअहंकार वलीकुगुरुजे लोहशिलातुल्य अने कुसंगतिजे ऊत्सूत्र नाषी एहवामिथ्यात्वी प्रमुखनोसंग तथा श्लाघार्थिताके लोकनामुखथी पोतानी कीर्ति-वांग, एटलाप्रकारेकरी धर्ममलीनथाय धर्म,यथोक्तफलनथाय ॥ ५ ॥
यथा तवेष्टा स्वगुणप्रशंसा तथा परेषामिति मत्सरोशी॥
तेषामिमां संतनु यल्लनेयास्तां नेष्टदानादिविनेष्टलानः॥३॥ अर्थ ॥ दवेआत्मापोतानागुणनी प्रशंसावांचे तेश्राश्रीनपदेशेने हेयात्माजेम तुजने पोतानागुणनी प्रशंसावल्लन तेमपरजे अन्यजन तेहनेपणपोताना गुणनीप्र शंसावन्ननले एहजाणीने मत्सररहितथको तेअन्यजननी इमांके ७ गुणनीप्रशंसाप्र तें विस्तारीनेकहे जेमतुंपणतेप्रशंसाप्रपामें केमके कोइने वांबितदानदीधाविनापोता नेपण वांनितलाननथाय एटलेपारकागुणनो प्रशंसाकरीयेतो पोतेपण प्रशंसनीयौ
जनेषु गृह्णत्सु गुणान् प्रमोदसे ततो नवित्री गुणरिक्तता तवागृहत्सु दोषान् परितप्यसे चरे भवंतु दोषास्त्वयि सुस्थिरास्ततः॥४॥ अर्थ ॥ हवेकेटलाक काव्यनेविषे गुणप्रशंसानीवांनाथकी अवगुणदेखामेने हे थात्माजोताहरागुण लोकेंग्रहणकयाथकां तुंहर्षपामेडे तोतेहर्षपामवाथी ताहरे गुणनी रिक्तताथासे अनेजोलोकें अवगुणबोलतेबते तुं परितापके० खेदपामे तो तेखेदपामवाथी ताहराविषे अवगुणते निश्चलथइरहेसे तेमाटे गुणकह्याथी हर्ष थ नेदोषकह्याथी खेद एबेदुवाना तुंकरीसनही ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org