________________
वैराग्योपदेशाधिकार.
कस्ते निरंजन चिरं जनरंजनेन धीमन् गणोस्ति परमार्थदृशेति पश्य ॥ तं रंजयाशु चरितैर्विशदैर्नवाब्धौ यस्त्वां पतंतमबलं परिपातुमीष्टे ॥४॥
अर्थ ॥ हवेल कनेरीजवतो थको आत्मापोतानुं हितकांकरतोनथी तेयाश्रयीन पदेशे हेनिरंजन हेनिरलेपयात्मा बुद्धिवंत हे हिताहित विवेकनाजाण चिरकाल जावजीवलगे लोकनुंरीजवनुं एटलेमलीनवस्त्र धारणकरी बाह्यक्रिया देखामीने शू न्यचित्तें मेगमें उपदेशव्यापीने लोकनुंमनरीजवनुं तेथीतुजने शोगुणले एटलुंत स्वदृष्टे विचारी परमार्थदृष्टीयेंजोतां लोकरीजव्याथी यात्माने यर्थसिद्धिकाइनथी तेमाटे लोकरंजनत्यजीने उतावलोथयी विशदके० निर्मलजे चारित्र तपसंयमादिक चरण तेणेकरीने श्रीवीतराग तथातेमनानाषेलाधर्मनेरीजव जेथकीतुजने बलंके परजवें संबलेंरहित संसारसमुड्मांपडता थकां रखवानेसमर्थथाय केमके संसारमांपडता एकधर्माधार यापशे पणलोककोइ याधारयापशेनही ॥४॥ विधानहं सकललब्धिरदं नृपोदं दाताहमतगुणोदमहं गरीयान् ॥ इत्याद्यहंकृतिवशात् परितोषमेषि नो वेत्सि किं परनवे लघुतां नवित्री ॥५
०
0
अर्थ || हवेअहंकार निवारवा उपदेशेने देयात्मा पंमितनुं दुसर्वजकीये स हितकुं दुराजानुं दातारनुं तगुणवंतनुं तथामहोटो इत्यादिकजे पोता नामनकल्पित अहंकार तेहनावशथकी तुं परितोषके हर्षपामेले पणजन्मांतरें नाविनी एहवीतेपदार्थोनी लघुताप्रते कां विचारतोनथी जेजेपदार्थनेतुं यानवमां डुंपदेकरे तेतेपदार्थनीतुं परजवेंहीनतापामिस इतिभावः ॥ यदुक्तं योगशास्त्रे ॥ जाति लान कुनैश्वर्य बलरूपतपः श्रुतैः ॥ कुर्वन् मदं पुनस्तानि हीनानि जन्यते जन इति ॥ ५ ॥ वेत्सि स्वरूपफलसाधनबाधनानि धर्मस्य तं प्रभवसि स्ववशश्च कर्त्तु ॥ तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र किंचित्वया दिनदि सेत्स्यति जोत्स्यते वा ॥ ६ ॥
४७
अर्थ || हवेप्रात्माने इहनवेंधर्मकरवानी प्रेरणाकरे हे बुद्धिवंत प्राणी तुधर्मनुं स्वरूपजे कांत्यादिकदशविध लक्षण तथाधर्मनुंफलजे मोहादिक तथाधर्मनुंसाधन जे मनुष्यजन्म यार्यक्षेत्रादिक तथाधर्मना बाधकजे कुजन्म कुक्षेत्र प्रमाद मिथ्या व इत्यादि सर्वप्रकारने वेत्सिके० जावे अनेवली स्ववशके० पोतानेवरोंथको ध करवाने समर्थपणो पणतिर्थंच नारकीनीपरें परवश तथाधर्मकरवाने असमर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org