________________
स्त्री ममत्वमोचनाधिकार.
गर्भवासनरकादिवेदना पश्यतोनवरतं श्रुतेः ॥
नो कपायविषयेषु मानसं श्लिष्यते बुध विचिंतयेति ताः ॥ ५ ॥
०
०
अर्थ | वजीते ही कहे हेपंमितप्राणी अनवरत के निरंतर श्रुतजे शास्त्रतेरु पी के नेत्रे करीनेगर्नावास तथानरक यादिशन्दथी निगोद एकेंड्रियादिक तेसं बंधी वेदनाप्रजोता थकां ताहरुं मानसके० चित्तते कषाय तथा विषयनेविषें नो श्लिष्यते के० अशक्तनथाय एहेतुमाटे पूर्वोक्तवेदनाउने सम्यकरीतेंविचारीसतो ता हरुंचित्त विषयकषायथकी किंचितमात्र उनिनथाय ॥ ५ ॥
वधस्य चोरस्य यथा पशोर्वा संप्राप्यमाणस्य पदं वधस्य ॥ शनैः शनैरेति मतिः समीपं तथाखिलस्येति कथं प्रमादः ॥ ६ ॥
Jain Education International
शल
अर्थ | वजी मृत्युनय देखामी प्रमादत्यजवानुं प्रतिबोधकरे जेमवधकरवाने का ढया एहवाजे चोरतथा बोकडाप्रमुखजेपशु तेहनेवधनास्थान के लड्जतां जेमजेमव धना स्थानकतरफ पगलानरे तेमतेमथोडेथोडे मृत्युपरानजीक यावे तेहनीपरें स प्राने थोडेथोडे घडी पहोर दिवस मास वर्षादिकने जावेकरी मृत्युहुकडो थावे कारणमाटे यात्मानाहितसाधनने विषे विलंब के मकरियें अर्थात् प्रमादत्य जीने सर्वथाधर्मविषे तत्परथातुं ॥ ६ ॥
बिनेषि जंतो यदिङः खराशे स्तदिद्वियार्थेषु रतिं कृथा मा ॥ तवं नश्यति शर्म या नाशे च तस्य ध्रुवमेव दुःखं ॥ ७ ॥ अर्थ || हवेसुखनो शीघ्रके तुरतनाशपणुंदेवाडीने जीवनेप्रतिबोधक हेजी वजोतु दुःखनासमूहथकी बीहेबे तो इंडियार्थजे शब्दा दितेहने विषे रतिके० रागकेमक रेम इंडियानुंजे शर्म के सुखतेागु के बतावलोज नाशपामेळे नेते हनानाशपति दुःखतो ध्रुवके० निश्चल चिरकाललगें निश्चितले जेमप्रकाशनेयं ते अंध कार निश्की होय तेमसुखनेयंते दुःखपए निवेंथ की जहोय ॥ ७ ॥
मृतः किमु प्रेतपतिरामया गताः दयं किं नरकाश्च मुदिताः ॥ ध्रुवाः किमायुर्धनदेहबंधवः सकौतुको यधिषयैर्विमुह्यसि ॥ ८ ॥ अर्थ ॥ वलीप्रकारांतरेजीवने सुखनाप्रतिबंधकदेखाढेबे देयात्मा प्रेतपतिजे यममृत्युलक्षण तेसुंमुखो के जतोरह्यो तथाष्टकारी ग्रामयके० रोग यक्तं रो गाडी हवं पंचैव लरकाडसही ॥ नवनवइसहस्सा बच्चासयाचेव पणयाली
For Private & Personal Use Only
www.jainelibrary.org