________________
अध्यात्मकल्प/म. निजः परो वेति कृतो विनागो रागादिनिस्ते त्वरय स्तवात्मन् ॥
चतुर्गतिक्लेशविधानतस्त प्रमाणयन्नस्यरिनिर्मितः किं ॥२२॥ अर्थ ॥ हवेवात्मा रागादिकने वशथको पोतानुबने पारकुंलेखेने तेयाश्रीउपदे शेडे हेआत्मा निजकहेतां स्वजन कलत्र पुत्रादिक अथवा परजेशत्रुप्रमुख एवोवि जागजे नेदकरीजाणवो तेनेदसर्वरागादिकन करेखं माटेताहरे जेप्राणीसा) राग बे तेहनेतुं स्वजनकरीजाणे अनेजेनाथीदेषले तेनेशत्रुकरीजाणे पणतेरागादिक तो चारगतिनाक्लेश कष्टनाकरनार ताराशत्रुडे तोअरिनिर्मितके ० तेशत्रु-जनीपजा व्युं जेनेद तेने गुंप्रमाणकरेले एटलेराग देषनावशथी निजपराविनागकरवूतेजूतो.
अनादिरात्मा न निजः परो वा कस्यापि कश्चिन्न रिपुः सुहृछा ॥ स्थिरा न देदाकृतयोणवश्व तथापि साम्यं किमुपैषि नेषु॥२३॥ अर्थ ॥ हवेसर्ववस्तुनी अनित्यतादेखामी आत्मानेसमतानी प्रेरणाकरे हेा स्मा तुंआदिरहितो अनेकोग्नेको पोतार्नु तथापारकुंनथी वलोकोश्नोकोशत्रु अ नेमित्रपणनथी वलीहेआत्मन् देहजेपुरुष स्त्रीआदिक-शरीर तेथाकारेंपरिणाम्या एवायकहेतां पुजल तेपणस्थिरनथी केमके दणदणप्रत्यें उपचयके शुनप्रय नादिक अवस्थापालटेडे तेमबतां हेत्रात्मा आदेहाकारजे पुजलतेनेविषे तुंकेम सा म्यताकहेतां रागोषरहिततापणुंनथीपामतो हेआत्मा तुंतोषनादी अनेएदेहारुती तो अस्थिरजे माटेसमतानेधादर ॥ २३ ॥
यथा विदां लेप्यमया न तत्वा त्सुखाय मातापितृपुत्रदाराः॥
तथा परेपीद विशीर्णतत्तदा कारमेतदि समं समग्रं ॥२४॥ अर्थ ॥ वलीएजअर्थ दृढकरे आसंसारमांजेम लेपमयकहेतां चित्रादिलिखित जे माता पिता पुत्र दारा कसत्रहोय ते तत्वथकी विचारीजोतां विवेकीपुरुषने सुखदा नहोय एटलेतेहने देखीविवेकीसुखमानेनही तेम अपरेके बीजापणजे सादातदृश्य मान माता पिता पुत्र कलत्रादिक तेपणतत्वथकी विवेकीने सुखदाश्नथाय केम के तेना तेतेश्राकारनांगाथकी ते लिप्यमय जेचित्रितपुतता तथाप्रत्यक्षदृश्यमानजे मातापितादिक तेसर्वसरखाथाय माटेतेनेविषे ममत्वकरवू तेमिथ्याडे ॥ २४॥
जानंति कामानिखिलाः ससंझा अर्थ नराः कर्म च केपि धर्म ॥ जैनं च केचिद् गुरुदेवशुद्धं केचित् शिवं केपि च केपि साम्याश्या |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,