________________
अध्यात्मकल्पजुम. दीनेष्वार्तेषु नीतेषु याचमानेषु जीवितं ॥ प्रती
कारपरा बुद्धिः कारुण्यमनिधीयते ॥ १५ ॥ अर्थ ॥ वलीदीन असमर्थ अनेधार्नपीडावंत तथा नयेंकरी आकुल अनेजी वितव्यनेयाचतां एवाप्राणिनेविषेजे प्रतिकारकहेतां उःख निवारवानीबुद्धि राखवी तेने कारुण्यके० करुणानावना कहियें ॥ १५ ॥
क्रूरकर्मसु निःशंकं देवतागुरुनिदिषु ॥ आ
मशंसिषु योपेदा तन्माध्यस्थ्यमुदीरितं ॥२६॥ । अर्थ ॥ तथा शंकारहित क्रूरकर्मनाकरनार अने देवगुरुनानिंदक पोतानीप्रशं सानाकरनार एवायधमपुरुषने विषेजे उपेक्षा तेमध्यस्थनावनाकहियें ॥ १६ ॥
चेतनेतरगतेष्वखिलेषु स्पर्शरूपरवगंधरसेषु साम्यमे ॥ ति यदा तव चेतः पाणिगं शिवसुखं हि तदात्मन् ॥१७॥ अर्थ ॥ हवेवलो मूलसूत्रकार समतावादरवाथी मोदनी सुलनताकहेले हेया त्मन् जेवारें ताहालंचित्त अखिलके समग्रचेतनजे अनुकमै स्त्री देह स्त्रीकटाद कोकिलनाद कस्तुरी पशुमांसप्रमुख तथाश्तरजे अचेतनपदार्थ अनुक्रमें शय्या थानरणघरेणादिक कर्पूर वीणा शर्कराप्रमुख तेसंबंधी जेस्पर्श रूप रवकेश ब्द गंध रस तेहनेविषेतुं साम्यताके ० इष्टानिष्टनेविषे समवृत्तिप्रपामशे तेवारेंज नि धेकरीने मुक्तिसुखते ताहरेहस्तगतथाशे ॥ १७ ॥
के गुणास्तव यतः स्तुतिमिलस्यतं किमकृया मदवान् यत् ॥ कैर्गता नरकनीः सुकृतैस्ते किं जितः पितृपतिर्यदचिंतः॥१७॥ अर्थ ॥ दवेआत्माजे स्तुतिनेवांने तेनोमदनिवारवाने कहेडे हेअत्माश्रौदार्य धै र्य गानोर्य दान शील तप नावना उपशमादिक जेगुणजे तेमांहेलाताहरामांश्यागुण २ केजेहने माटेतुं स्तुतिकहेता लोकनामुखें पोतानीप्रशंसा कराववावांने तथावली तेरांसाधुधाश्रीने राज्यादिमहकिनेप्रतिबोध अथवासर्वशास्त्रप्रवीणता उग्रतप युगप्रधानपणुं इत्यादिक अथवाश्रावकथाश्रीने जीर्णोधार बिंबप्रतिष्ठा संघपतिपएं अमारपडह इत्यादिक अनुतके याश्चर्यकारी कार्यश्यांकीधा केजेनाथी तूं मद वंतथायडे तथा कयासुकृतेकरी ताहारीनरकनीबीकग अथवापितृपतिजे यम तेj
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org