________________
स्तोत्र.
॥अथ श्रीझषनदेवस्तवनप्रारंनः ॥
संस्कृतनाषा. निरवधिरुचिरझानं दोषत्रय विजयिनं सतां ध्येयम् ॥ जगदवबोधनिबंधनमादि जिनें; नवीमि मुदा ॥ १ ॥ कस्तवमिति षिोलं वदितुं परितो गुणान् गुरुनिनो पि ॥ चुलुकैः प्रमिमासति वा कश्व जलं वरमनीरनिधेः ॥ २ ॥ तदपि त्वन्नक्तिनर प्रतरलितो वच्मि तावकगुणाj ॥ चापलनुन्नो स्फुटमपि लपन् शिगुर्वा निरपवा दः ॥ ३ ॥ ज्ञानप्रदीपजमिव स्निग्धांजनमुपहितं चरणलदम्या ॥ सघानहगंजि ताय चिकुरचयस्ते स यो रुरुचे ॥ ४ ॥
प्राकृतनाषा. तमकसिण सप्परवयमो,र मोरनलादुते किलिम्मति ॥ तुह सासणापिधं जे कुएं ति विविहे तव किलेसो ॥ ५ ॥ तकिय कन्नाणसिरि, पिदे वकनाणसिरिविलासगि हं॥ तुह वंदे देहमहं विलसिरमोहंपि हयमोहं॥ ६ ॥ युग्मं ॥तुह मुहरन्नासयला, रविंदलबी मरट्टफुसणेणं ॥ जं विजितुं हिमरस्ती नियकंती निवहसुहडेहिं ॥ ७ ॥ असई तमनि नवनरं सुसिरिर पहू ससंकोसो ॥ उग्गं खुर इय घणपरि,दिदंन परनिसेहत ॥ ७ ॥
मागधी नापा. तुह शुस्तिदैवनाव, स्तं गदपत्रे शमयपथमचन्न । ते यिण कुमदल कशव,शि मिश्चादिस्टी पददि नवे ॥ ॥ ॥ तमवय्यवय्यिदमिधं, आचिरिकद गुस्टु मोस्कपुलम ग्गं ॥ काला चिष्टामि हगे, हलिशनले पिस्किडं धने ॥ १० ॥ केलीहलाहगुणहं, हलिञकशवस्टलायि किलणाह ॥ तुह अपुलनवत्तिलसं, वंदामु हगे शलीलाह ॥ ११ ॥ संयणिदधनकमले, ये पष्कालिदमहंदपंकमले ॥ धिदपलमहिमशजूवे, यय नवं शे शदा कोहे ॥ १२ ॥
पैशाची भाषा. विबुधान राचित्रानत, अनन्त्र सामञ्ज वुन तिसपनं ॥रंतून हितपके मे, कतसि दीकुतुंबिनी पनय॥१३॥जत्तिनरातो दूरे चिष्टति यो तुह रमिय्यतेनेन ॥ कसटजरे चरणसुधा विहितसिनातो न सो नोति ॥ १४ ॥ युम्हातिसेवि तेदे अपुरवसुरपात वे सतय्येव।कीरतिनो येन रतीस कथं वपते सुकतबीज॥१५॥ नत्थून तुरितरिपुनो नववं तिहेतुमं मिमलरूपा॥ विलसिर पमतबीजल, परकालितका श्वापगता॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org