________________
RALIA
.
-
-
२५७
स्तोत्र. | H कल्पपाद पयोज ये ॥ करौ तान् प्रति विश्वककल्पपादपयोजये ॥ २ ॥ क स्ते नतिं न सद्बोधसिंधुरारातिलक्ष्मणे ॥ रंके च तुल्यचित्ताय सिंधुरारातिलक्ष्मणे ॥३॥ हित्वेश देहं दर्शे त्वां शिवशंकार्तिके विदः ॥ नान्यती• यत्र लुप्ता शिवशंका निकेविदः ॥ ४ ॥ रुद्वान्यपवर्णानामादानं दीपालिका सतां ॥ कोटिं परां यत्र तेऽनू दानंदी पालिका सतां ॥ ५॥ कुदृशां शुश्रुवे तेंऽत्यदेशनाशितदर्पका ॥धन्यैरेवेश वैरा ग्यदेशनाशितदर्पका ॥ ६ ॥ त्वन्मुक्त्याऽसीत्तमो हंतुं तरसा दद पावन।।पूः पापा पापपद्माऽल्पेतरसाददपाऽवनी॥ ७ ॥ त्वत्सेवायां हृषीकेनहस्तिपाऽलस्यहीनता ॥ कैन नाम तदा राझो हस्तिपालस्य हीनता ॥ ७॥ दधाना ऽघोरगेषूक्तस्वातिरेकाविराज तां ॥ देषु जात त्वन्मोदो स्वातिरेका विराजतां ॥ ७ ॥ त्वन्निर्याणेन करणं ना गसंझमरंजयत् ॥ एनांसि नगवन् कं ना नागसंझमरंजयत् ॥ १० ॥ मूर्नागत स्थेश्यिार्थममता विषपानतः ॥ नाथोपचर्या कुर्यास्त्वं मम ताविषपानतः॥११॥ तावकं या पिबत्युच्चै रमायाननसारसं ॥ दृष्टिर्विदति सोरस्य रमाया न न सारसं ॥ १२ ॥ स्तूयासमन्वहमहं नवतः पृथिव्यां सिद्धार्थनंदनयशोनिमतं समस्याः॥ सिक्षार्थनंदनयशोनि मतं समस्याः सर्वश्रियां जिन निजं हृदि रोप्यतां मे ॥ १३ ॥ इतिश्री जिनप्रनसूरिविरचितश्रीवीरस्तवनं समाप्तम् ॥
॥अथ श्रीआदिजिनादिस्तवनप्रारंनः॥ प्रणम्यादिजिनं प्राणी मरुदेवांगजायते ॥ हरणे पापरेणूनां मरुदेवांग जायते ॥ ॥ गर्वमैदवमजावमाननस्यप्रनोरुणः ॥ सौंदर्येणाजितस्वैर माननस्य प्रनोरु एणः ॥ २ ॥ मोहस्यानापतंत्राणं शंनवेश मिता रये ॥ यस्मै विश्वं नमश्चके शं नवे शमितारये ।। ३ ॥ मुदे ऽनिनंदनः सूतो राजसंवरदेहतः ॥ यत्पादाब्जे नृणां नावं राजसं वरदे हतः ।। ४ ।। दुःस्थानां सुमते दौस्थ्यं साध्वसागदवालनं ॥ ध्यायंस्त्वां च स नीरोगः साध्वसागद वालनं ॥ ५॥ कः पद्मप्रन शक्तीस्त प्रनावद मिता हिताः ।। संख्यातुमीष्टे चंझर्कप्रनावदमिता हिताः ॥ ६ ॥ मोहराजं सुपार्थ त्वं नुतमायामलोलुपः ।। नक्तौ तेऽतः कोस्तु विज्ञानुतमायामलोलुपः ॥ ७ ॥ तव चंप्रनोत्पन्नमहसे नदमेनतः । न सेवाविरहं सोढुं महसेनक्ष्मे नतः॥॥ मयि बिव्रत्तनुं चंइनावलदप्रनोदयां ।। तन्यास्त्वं सुविधे सर्वनावलद प्रनो दयां ॥ ॥ ॥ शीतलाप्तुं श्रियोधाना रविकल्पमनामयाः ।। त्वां प्रत्यात्मा हतो नर्तरवि कल्पमना मया ॥ १० ॥ त्वन्मते रमते श्रेयन् कमलायतनेत्र या ॥ सा धीप्रिया मेऽस्तु कृतं कमलायतनेत्रया ॥ ११ ॥ वासुपूज्य सविनास्त बंधूकारुण्ययोगतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org