________________
स्तोत्र.
श्
दधानोप्यौपवस्तुफलमेधते ॥ १५ ॥ विद्युला मिनूपालव्यालचौरारिमारिजं ॥ जयं वचयते पंच नमस्कारस्य संस्मरन् ॥ १६ ॥ याराध्य विधिवत्पंच नमस्कारमु दारधीः ॥ लक्षजापेन पापेन मुक्तमात्यमश्रुते ॥ १७ ॥ ऐहिकं फलमी सूनामष्ट कर्मप्रसाधिनी ॥ मुक्त्यर्थिनां च स्यादेषैवाष्टकर्म निषेधिनी ॥ १८ ॥ विपदामनि चारस्योपादानस्याखिलनियां ॥ स्मर्ता नमस्कृतेः स्वर्गिवर्गेण वरिवस्यते ॥ १ ॥ चतुर्दशानां पूर्वाणामेषैवोपनिषत्परा ॥ याद्या सकलविद्यानां बीजानां प्रकृतिः परा ॥ २० ॥ इयं पय्योदनं पथ्यं परलोकाध्वयायिनां ॥ परमास्त्रं नृणां मोहराज युद्धाय सतां ॥ २१ ॥ प्राणी प्राणप्रयाणस्य दणे ध्यायन्नमस्क्रियां ॥ जनते सु गतिं नैकान् पाप्मनः कृतपूर्व्यपि ॥ २२ ॥ नमस्कृतिं कृपावित्तैः श्रोत्रयोः प्रानृती कृतां ॥ स्वीकृत्य पुष्यसभ्यंच स्तिर्यचोपि यनुर्दिवं ॥ २३ ॥ त्रिदंडिनं निगृह्याऽसिय ष्टिना श्रेष्टनंदनः || नमस्कारस्य महसाऽसाधय त्स्वर्णपूरुषं ॥ २४ ॥ स्मृत्वा पंच नमस्कारं प्रविष्टायास्तमोगृहं ॥ घटन्यस्तो महासत्याः पन्नगः पुष्पमाव्यनूत् ॥ २५॥ नमस्कारेण संबोध्य मातुलिंगवनामरं ॥ प्राणत्राणं स्वपरयोर्व्यधत्त श्राद्ध पुंगवः ॥ २६ || तां हुंडिकः प्रापत् सुकुलं चंडपिंगलः । इतस्तादृक् गुएास्फीतिं सुदर्श नः सुदर्शने ॥ २७ ॥ एष माता पिता स्वामी गुरुनैत्रं निषक् सखा || प्राणत्राणं गतिः शांतिः पुष्टिर्महन्महः ॥ २८ ॥ निधयः संनिधो कामधेनुरप्यनुगामिका ॥ नूतो नृतास्तस्य यस्य नैष हृदो हिरुक् || २ || नास्येयत्तां प्रजावाणां क्रमवर्ति तया गिरा || मितायुष्ट्वाच्च सर्वोपि न्यदेष नषितुं क्षमः ॥ ३० ॥ सर्वावस्थोचितं सर्वश्रुतसारं सनातनं ॥ परमेष्ठिमहामंत्रं नक्कितंत्रमुपास्महे ॥ ३१ ॥ उचैर्योजन लक्ष्मान विदितो बित्रत्सुवर्णात्मतां नव्यानंदननशालमहिमा रोचिष्णुचूलांचि तः ॥ यस्तु श्री जिनगेहनास्वररुचिस्थानं लसन्निर्जरः सोयं वः परमेष्ठिपंचकनम स्कार : सुमेरुः श्रिये ॥ ३२ ॥ साम्नायावयवां जिन्प्रनगुरुप सूत्रयामासिवान् दि व्यां पंचनमस्कृतिस्तुतिमिमामानंदनंदन्मनाः ॥ यस्यैषांचति कंठसीमनि सदा मुक्ता लताविज्रमं तं मुंचत्य चिरेण विघ्ननिचयाः श्लिष्यंति च श्रीनराः ॥ ३३ ॥ इति श्री पंचनमस्कृतिस्तवनं समाप्तम् ॥
॥ अथ श्रीवीर स्तवन प्रारंभः ॥
श्रीव-ईमान परिपूरितनम्रकाम चामीकरप्रन जिनप्रनसूरिरेत ॥ सोसूयते त व जगऊन हर्षवर्षदीपोत्सवस्तबलवं यमकावदातं ॥ १ ॥ श्रितास्त्वां कमलाह
Jain Education International
३३
For Private & Personal Use Only
www.jainelibrary.org