________________
शांतसुधारस. तानयी ॥७॥ एम अतिनन वस्तु करतां पण विशेष उर्लन अने समस्त गुणनु निधानएवं जे बोधिरत्न ते पामीने गुरुनो अत्यंत विनयकस्यो तेरोकरीने प्राप्तथयु ए हवं जे शांतिसुधारस रूप जलोअमृत तेनु तुं पानकर एमांक यें पोतानाम पणसु चव्युं ॥ ॥ इतिश्री शांतसुधारस गेयकाव्ये बोधिनावनाविनावनोनाम दादशःप्र काशः एरीतें अनित्यादिक बारनावनामोनो अधिकार संपूर्णथयो॥
अनुष्ट्रबत्तं ॥ सर्मध्यानसंध्यानदेतवः श्रीजिनेश्वरैः॥ मैत्रीप्रनतयः प्रोक्ताश्चतस्रो नावनाः पराः॥१॥ तथादुः॥मैत्रीप्रमोदकारुण्यमाध्य स्थानि नियोजयेत् ॥ धर्मध्यानमुपस्कर्तुं तद्धि तस्य रसायनं ॥२॥
अर्थ ॥ हवे मैत्र्यादिक घारनावनायो नावे श्रीतीर्थकरदेवें सत्यधर्मध्याननी धारानी हेतुनूत मैत्रीश्रादेदेश्ने बीजी चारनावनायो कहीले ॥१॥ तेश्रीतीर्थकरदेवें कही तेमज नावियेबैये १ मैत्री प्रमोद ३ कारुण्य बने ४ माध्यस्थ्य एचारनाव नाते धर्मध्यानना नूषणार्थे एटले धर्मध्याननी शोनानेअर्थे योजना करीथकी ध्या वनारने चारनावनायुक्त जे धर्म ते रसायन (औषधी) तुल्य थायले ॥ २ ॥ उपजातिटत्तामैत्री परेषां हितचिंतनं यत् नवेत्प्रमोदो गुणपत्नपातः॥ कारुण्यमागिरुजां जिदीत्युपेदणं उष्टधियामुपेदा ॥ ३ ॥सर्वत्र मैत्रीमुपकल्पयात्मन् चिंत्यो जगत्यत्र न कोपि शत्रुः ॥ कियदिन स्थायिनि जीविते ऽस्मिन् किं खिद्यते वैरिधिया परस्मिन् ॥ ४ ॥ सर्वेप्यमी बंधुतया ऽनुनूताः सहस्रशोऽस्मिन्नवता नवाब्धौ ॥ जी वास्ततो बंधव एव सर्वे न कोपि ते शत्रुरिति प्रतीदि ॥ ५ ॥ सर्वे पितृभ्रातृपितृव्यमापुत्रांगजास्त्रीनगिनीस्नुपात्वं ॥ जी वाः प्रपन्नाबदुशस्तदेतत्कुटुंबमेवेति परो न कश्चित् ॥ ६ ॥ अर्थ ॥ जे बीजानाहित, चिंतनकरवू ते मैत्रीनावना जाणवी गुणीनो पदपा तकर ते प्रमोदनावना जाणवी सुखीप्राणीना उख उरकरवानी बाराखवी ते का रुण्यनावना इष्टबुद्धीवंत प्राणीउपर उपेदाकरवी ते उपेवणनावना ॥ ३ ॥ हेया मातुं सर्वत्र मैत्रीतापणुंकर एटले श्राजगतमा कोइपण महारो शत्रुडे एहवो तुं ताहरा मनमा बीलकुल लावीसनही केमके थोडादिवस रहेनारो अल्पमात्र ताह रो जीवतव्यपषुले तेमां बीजाउपर शत्रुबुदि राखीने सुं वृथा खिन्नथायडे ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org