________________
१३७
शांतसुधारस. शार्दूलविक्रीडितं वृत्तक्ष्यम् ॥यस्मै वं यतसे बिनेषि च यतो यत्रा निशं मोदसे ययबोचसि यदिवसि हृदा यत्प्राप्य पेप्रीयसे ॥ स्निग्धो येषु निजस्वनावममलं निर्लोठ्य लालप्यसे तत्सर्वं पर कीयमेव नगवन्नात्मन्न किंचित्तव ॥ ३ ॥ उष्टाः कष्टकदीनाः क तिन ताः सोढारवया संसृतौ तिर्यङ्नारकयोनिषु प्रतिहतचिन्नो विनिन्नो मुहुः ॥ सर्व तत्परकीयउर्विलसितं विस्मृत्य तेष्वेव हा रज्यन्मुह्यसि मूढ तानुपचरन्नात्मन् न किं लज्जसे ॥ ४ ॥
अर्थ ॥ हेयात्मातुं जेनेवास्ते घणीयत्नकरेले अने जेनाथको घणोबीहितोरहे। तथा जेथकी सर्वकाल आनंदपामे वली जेनाअर्थघणुंशोचकरे अथवा जेनेतुं ताहरादयमां हरहमेस इबे वली जेनादेखवाथी अत्यंतप्रीतिपामेले जेनेविषे तुं घणुंस्नेहराखी पोताना निर्मल झानादिक स्वनावनो नाशकरीलालनपालनकरे ३ त्यादिकक्रियाते सर्वपरकीयजले पण हेात्मस्वरूपी नगवन् एमांस्वकीय ताहरोकां इनथी॥३॥अरेजीवतुंपूर्वोक्तप्रकारेकरतोथको आसंसारमा तिर्यच अने नारकीनी योनीमां अत्यंतउष्ट एहवी अनेककदर्थनायो तेंनोगवीनथीकेसुं अपितु नोगवीतोले ज केमके मुहुके वारंवार नरकादिकयोनीयोमा हणाणुं बेदाणुं नेदाणुं एहवीएह वी तहारी अवस्थाशोथ तोपणहेमूर्ख तेसर्व परकीय एटले स्वरूपविना पुजलनासंग थी उर्विलासथया तेने विस्मृतकरी फरितेनानपरज प्रेमधरीने मोहपामे अंनेतेहनु ज सेवनकरतोयको केमलजातोनथी माटे हाइतिखेदे एपणमहोटी खेदनीजवात
अनुष्टुब्वृत्तं ॥ ज्ञानदर्शनचारित्रकेतनाचेतनां विना ॥
सर्वमन्यविनिश्चित्य यतस्व स्वहिताप्तये ॥ ५ ॥ अर्थ ॥ हेात्मातुं ज्ञान दर्शन अने चारित्रनी आश्रयनूतजे चेतना तेविना बीजाजे विनाविक पदार्थोडे तेसर्वने निश्चय थकी तहाराथी अन्यके जूदाजाणीने पोताना हितने अर्थेयत्नकर ॥५॥
॥ पंचमनावनाष्टकं श्रीरागेण गीयते ॥ तुजगुणपारनहिसूषणोएदेशी ॥ विनय निनालय निजनवनं तनुधनसुतसदनस्वजनादिषु किं नि जमिह कुगतेरवनं ॥वि॥॥येन सदाश्रयसे ऽतिविमोहादिदमदमि त्यविनेदं तदपि शरीरं नियतमधीत्यजति नवंतं धृतखेद।विण्॥
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org