________________
शांतसुधारस.
१३७
पश्य कांचन मित्तरपुजलमिलितमंचति कां दशां ॥ केवलस्य तु तस्य रूपं विदितमेव भवादृशां ॥वि० ॥५॥ एवमात्मनि कर्मवशतो भवति रूपमनेकधा ॥ कर्म मलरदिते तु भगवति नासते कांचन विधा॥वि॥६॥ अर्थ || मसुवर्णमां बीजाधातुनी मिश्रताथवाथी विपरीतदशानेपामेबे ने सुवर्णना शुद्ध स्वरूपनीतो हेजीव तहाराजेवाने खबरजबे ॥ ५ ॥ तेमजश्रात्मा विषे कर्मरूप न्यधातुना बरोंकरी नानाप्रकारना रूपथायडे पणकर्ममलरहित शुद्धज्ञानस्वरूपी यात्मातो सुवर्णसरखो देदीप्यमाननासे ॥ ६ ॥
ज्ञानदर्शनचरणपर्यव परिवृतः परमेश्वरः ॥ एक एवानुभवसदने सर मतामविनश्वरः॥वि०॥ ॥ इति रुचिरसमतामृतरसं कणमुदितमास्वाद य मुदा ॥ विनय विषयातीत सुखरसरतिरुदंचतु ते सदा॥वि०॥नाइतिश्री शांत सुधारसगेयकाव्ये एकत्वनावनाविभावनोनाम चतुर्थः प्रकाशः
॥ात्मा ज्ञान दर्शनाने चारित्रना पर्यायेंकरीयुक्त एहवो यविनाशीजे एकपर मेश्वर महारा अनुभवगृहमां रम्यमाणथजो ॥ ७ ॥ माटे हेयात्मा प्राप्तथयलो एहवो य तिसुंदर समतारूप अमृतरस तेनोएकमात्र पण संतोषेंकरी खास्वादनकर ने हे विनय सर्वकाल विषयसुखथी प्रतीत एटजेजूदा एहवाजे शांतिसुख रस तेना उपर ताह प्रीति होजो ॥ ८ ॥ ३० शांतसुधारस गेयकाव्ये एकत्वनावना विनावनोनामचतुर्थः प्रकाशः उपजातिवृत्तं ॥ परः प्रविष्टः कुरुते विनाशं लोकोक्तिरेपा न मृषेति मन्ये ॥ निर्विश्यकर्मापुनिरस्य किं किं ज्ञानात्मनो नो समपादि कष्टं ॥ १ ॥
|| हवे पांचमी अन्यत्वनावना नावतोयको श्रीविनयविजयजी उपाध्यायकहे Maharani बीजाप्रवेशकस्यो एटजे पहेलानोनाशकरेबे एहवं लोकोनुं बोलवु मने खोला गतुंनथी केमके महाराश्रात्मा ज्ञानस्वरूपी तेमां कर्मरूप परमाणुयें प्र वेशक ने आत्माने कोणकोण कष्टोन थीपी अर्थात् सर्वकष्टोयापीजले ॥ १ ॥
स्वागतावृत्तम्॥ खिद्य से ननु किमन्यकथातः सर्वदैव ममता परतंत्रः ॥ चिंतयस्यनपमान्कथमात्मन्नात्मनो गणमणीन्न कदापि ॥ २ ॥
अर्थ ॥ जीवतुं सर्वकाल ममताने स्वाधीनथई अन्यजे पुजलादिक तेनीज गोष्टी पीडितको कांखेदपामेले ने जेहनीकोइनपमाजनथी एवा तारी श्रात्मा ना गुरूपजे मणीरत्न तेनुंकोवारेंपण चिंतन केमकरतोनथी एकेटनुं प्रयुक्तले २ ॥
Jain Education International
१८
For Private & Personal Use Only
www.jainelibrary.org