________________
शांतसुधारस.
अनुष्टुत्त६ ॥ नित्यताशरणते नवमेकत्वमन्यतां ॥ शौच माश्रवं चात्मन् संवरं परिभावय ॥७॥ कर्मणो निर्जरां धर्म सुकृतां लोकपतिं ॥ बोधिर्लनतामेता जावयन्मुच्यसे नवात् ॥ ८ ॥ अर्थ || हवेवे श्लोकेंकर। श्राग्रंथमांनाववानी बारजावनानां नामकले १ अनित्यनावना २ अशरणनावना ३ संसारनावना ४ एकत्वनावना ५ अ न्यत्वावना ६ चिनावना ७ श्राश्रवनावना संवरनावना ॥ श्रात्मातुं एना arrat विचारकर ॥ ७ ॥ ए कर्मनिर्जरानावना १० धर्मभावना ११ रूडाप्रका रनी लोकस्वरूप जावना १२ बोधिडुर्लन जावना ॥ श्रात्मातुं एबारनावनाओ नो वि चारकरतोयको संसारथकी मुक्तथइस ॥ ८ ॥
१२६
पुष्पिताग्रावृत्तं ॥ वपुरवपुरिदं विदवलीलापरिचितमप्यतिनंगुरं नरा णां ॥ तदतिभिरयौवनाविनीतं भवति कथं विदुषां महोदयाय ॥ ए ॥
अर्थ || हवेप्रथमत्र्यनित्यभावना नावतां शरीरतुं अनित्यपदेखाडेढे देवि ६ न्जन श्रजगतमां अलीलानीपरें कलनंगुर खनेजेहनो जयकरवो अत्यंत कठी na meat तरुणवस्थायेंकरी उन्मत्त मदनजे कामदेव तेनाजेदतुं सुंदर एह जे मनुष्योनुंशरीरते विद्वान्जे पंमितलोक तेनापल महोटा उदयकरवानुं कारण शीरीतेंथाय पितुनहीजाय ॥ ए ॥
शार्दूलविक्रीडितं वृत्तध्यं ॥ त्र्यायुवीयुतरत्तरं गतरलं लग्नाप दः संपदः सर्वे पीडियगोचराश्च चटुलाः संध्याभ्ररागादिवत्॥ मित्र स्त्री स्वजनादिसंगमसुखं स्वप्नेऽजालोपमं तत्किं वस्तुन वे नवेदिद मदामालंबनं यत्सतां ॥ १० ॥ प्रातर्भ्रातरिहाव दातरुचयो ये चेतनाचेतना दृष्टा विश्वमनः प्रमोद विडरा जा वाः स्वतः सुंदराः॥ तांस्तत्रैव दिने विपाकविरसात् हा नश्य तः पश्यतश्चैतः प्रेतदतं जहाति न नवप्रेमानुबंधं मम ॥ ११ ॥
|| हवेबेकाव्येंकरी संसारनो नित्यपदेखामेले हेप्राणी यासंसारमां वा करी चंचलययला एहवाजे पाणीनातरंग तेहनीपरें आयुषपणचंचलबे वली विचित्रप्रकारनी संपत्ति तेपण विपत्तियेंकरीयुक्त धने समस्त रूपरसादिकजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org