________________
१२४
शातसुधारस.. बालानां ॥ ५॥ वेदेश्यिर्षि चं, प्रमिते श्रीविक्रमाहृते वर्षे ॥ अग्रंथि सूक्तमाला केसर विमलेन विबुधेन॥६॥इति श्रीसूक्तमुक्तावली संपूर्ण.
॥ श्री शंखेश्वरपार्श्वनाथाय नमः॥
अथ
श्री विनयविजयजी उपाध्यायकृत शांतसुधारस ग्रंथ अर्थसहित प्रारंनः
शार्दूलविक्रीडितबंदः॥नीरंध्रे नवकानने परिगलत्पंचाश्र वांनोधरे नानाकर्मलतावितानगहने मोहांधकारोथुरे ॥ भ्रांतानामिद देहिनां स्थिरकृते कारुण्यपुण्यात्मनिस्तीर्थ
शैः प्रथितास्सुधारसकिरो रम्या गिरः पातु वः ॥१॥ अर्थ ॥ प्रथमग्रंथकर्ता ग्रंथनेयादें श्रीतीर्थकरदेवनी वाणीनी स्तुतिकरी मंग लाचरणकरे हेनव्यो जेमां कोऽबिश्नथी एटलेनिकलवानो बारणोनथी वलीजेमां समस्तप्रकारें पांचधाश्रवरूप मेघ वरसीरह्यं तथानानाप्रकारना ज्ञानावरणीयादि क कौनीप्रतिरूप वेलियेकरीव्याप्त अनेमोहरूप अंधकारेकरीयुक्त एहवोथासं साररूपवन तेमांफिरनाराजे प्राणीयो तेने स्थिरकरवानेअथै करुणायेंकरीपवित्रले अंतःकरणजेहनो एहवा चतुर्विधसंघरूप तीर्थनाईश्वरजे श्रीतीर्थकरदेव तेणेउपदे सेली अमृतरसने वरसती एहवीरमणीयजेवाणी ते तमारूं रक्षणकरो ॥१॥
द्रुतविलंबितं त्तत्रयस्फुरति चेतसि नावनया विना न वि उषामपि शांतसुधारसः॥ न च सुखं कृशमप्यमुना विना जगति मोहविषादविषाकुले ॥२॥ यदि नवभ्रमखेदप राङ्मुखं यदि च चित्तमनंतसुखोन्मुखं ॥ शृणुत तत्सुधि यः शुननावनानृतरसं मम शांतसुधारसं ॥ ३ ॥ सुम नसो मनसि श्रुतपावना निदधतां यधिका दश नावनाः॥
यदिह रोदति मोहतिरोहिताभुतगतिविदिता समतालता अर्थ ॥ हवेजेशांतसुधारसते नावनायोविना स्फुरतोनथी तेकहे विज्ञानलोको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org