________________
स्तोत्र.
१०० तेजसा मंदिरं रम्यं वारिताशेषर्जनं ॥ निःसीम सर्वगोत्राणां श्रीमंत गुणसागरं ॥५॥ कथिताचारमार्गौघं कल्याणकमले विधुं ॥ प्रणताशेषदेवेशं शासनं कांतनूप नं ॥ ६ ॥ गदिताममसंदोहं रसनामृतसुंदरं ॥ सूराधिकप्रतापानि रिक्थदं दमितेंडि यं ॥ ७॥ नागें विबुधैः सेव्यं लोकानां शांतिकारकं। जडताया विवेत्तारं नयनाल्हा दकारणं ॥॥ पालकं सर्वसत्वानां पाश्र्वयदेण पूजितं ।। नाकिमानववंद्यांन्हिं नाथ नाथं जगत्प्रनुं ॥ ए ॥ क्रियासंततिनेतारं त्रासितानेकदोषकं ॥ कृतांतार्थ विचारइं तारतारुण्यराजितं ।। १०॥ संसारसागरे पोतं घस्मराधिविवर्जितं ॥ सर्वशं मेघगंनी रं हितं विश्वस्य सर्वदा ॥ ११ ॥ तेजोनिधिं मुदा पाश्र्व नवीमि लोमणानिधं ॥ क व्याणसागराख्येन संस्तुतं ह्यादिमादरैः ॥ १२ ॥ बादशनिः कुलकं ॥ श्रीमझोडण पाश्र्वनाथमवनौ विख्यातगोत्रानिधे ये नव्या वरनावनक्तिसहिताः पूजंति सौख्या र्थिनः॥ ते सत्वाः सुखमानकीर्निकलिताः कल्याणतुंगाः परा जायते नुवने प्रतापरु चिरा आदेयवाचः सदा ।। १३ ।।
॥अथ श्रीसेरीशपार्थाष्टकप्रारंनः॥ कामोधकर्तारमशेषदेवाधीशैस्सदाचर्चितपादप ॥ कल्याणकारं वरनीलवर्ण सेरी शपाश्र्वं नुथ लोडणारख्यं ॥ १॥ सत्पुस्यवदनीवनवारिधारं निःशेषनव्यावतिपूरिता शं ॥ त्रैलोक्यनत्रं नुवनाधिनाथं सेरी ॥२॥ सारंगवाणी जितचित्तदाढय सारंगगंनी रनिनादकांत ॥ सारंगसारांबकयुग्मराजं सेरी० ॥३॥ विश्वेषु सत्वेषु कृपानिधानं स म्यक्त्वरत्नानरणांकितांगं॥ःस्वांगपशु दलितारिवर्ग सेरी० ॥॥ अपारसंसारसमुह पोत सर्वज्ञमाचारपवित्रवंशारामांतशास्त्रार्थरहस्यददं सेरी॥५॥ वाणीरसानंदितवि श्वविश्वं तीर्थकरं नागपुरेशपूज्यं ॥ सर्वत्र विख्यातयशोनिरामं सेरी० ॥६॥ तेजोनिधि कामितकामकुंनं सौजन्यसौहार्द विलासपात्रं ।। कल्याणसूर्यादिवितानहेतुं सेरी० ॥ ॥ ७ ॥ आदित्यचंज्ञाधिकदेहनासं सत्प्रातिहार्याष्टकरा जिराज ।। स्फारामती मोहि तदेवदेवं सेरी० ॥॥ कलशः॥ एवं कल्याणवंयं त्रिनुवनतिलकं लोडणार्ह सुपार्श्व कृत्वैकाय्यं स्वचित्ते नवसफलरुते झानसंपत्तिसिक्ष्यै। नित्यं ध्यायति नव्या जिनसमय रताः शुचलेश्यानिरामास्तेषां हर्षात्प्रकामं नवति च सदने मंजुपद्मानिवासः ॥ ए ।।
॥अथ श्रीसंनवनाथाष्टकप्रारंनः॥ लावल्यगेहं कलहेमवर्ण उद्मोशितं सुंदरवाहचिन्हं ॥ लक्ष्मीकलापार्णवधि ब्ल्यनाथं देवन्तं संनवनाथमीडे ॥१॥ श्येनांगजं दारुणकर्मशत्रौ वीरं वरं पू |तचरित्रशोनं ॥ देमास्पदं सजुणरत्नखानि देवैः ॥२॥ इक्ष्वाकुवंशं वरतिग्मर दिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org