________________
२००
स्तोत्र.
मी सुरासुरसंस्तुतो विदितमहिनां विश्वे विश्वेश्वरार्चितपत्कजः।।२।। वंशरथचंदः॥ कुलावतंसं यतिधर्मदेशकं कलंदिकापारगमंगिपालकं ।। नवीमि वीरं मतिदं हिता क्दं मनोर्थसंपादनकामकुंनकं ॥ २३ ॥ नुजंगप्रयातबंदः ।। प्रनुं देववंद्यं जिनं वि श्वनाथं जगचारुचूडामणिं वीरनाथं ॥ स्तुवेऽहं जितारिं नतस्वर्गिनाथं सदा शांति कारं नरेंाधिनाथं ॥ २४ ॥ स्त्रग्धराखंदः ।। श्रीराज वीरदेवं प्रणतसुरमणि देवमा धिराज कल्याणांनोधित की विमलशशधरं जाग्यसौनाग्यकारं ।। ये नव्याः संस्तुवं ति प्रतिदिनमनघं चारुनक्त्या त्रिसंध्यं प्रख्यातिं ते लनंते त्रिजुवनविदितां कीर्तिप्रा ग्नारकत्री ।। २५ ॥ तुन्यं नमः समयधर्मनिवेदकाय तुल्यं नमस्त्रिनुवनेश्वरशेख राय ॥ तुज्यं नमः सुरनरामरसेविताय तुन्यं नमो जिनजनार्चितपत्कजाय ॥१॥ तु न्यं नमोऽनिलषते हरिचंदनाय तुन्यं नमो वरकुलांबरनास्कराय।।तुज्यं नमः प्रणतदे वनराधिपाय तुन्यं नमः प्रवररूपमनोहराय ॥ २ ॥ तुज्यं नमो हरिणनायकनाय काय तुन्यं नमो यतिततिप्रतिपालकाय ॥ तुन्यं नमो विकचनीरजलोचनाय तुन्यं नमस्तनितनादविराजिताय ।। ३ ॥ तुन्यं नमः कुशलमार्गविधायकाय तुन्यं नमोवि कटकष्टनिषेधकाय ॥ तुन्यं नमो उरितरोगचिकित्सकाय' तुन्यं नमस्त्रिजगतो हदि जूषणाय ॥ ४ ॥ तुज्यं नमो दलितमोहतमोजराय तुल्यं नमः कनकसन्निननूघना य ।। तुन्यं नमोप्य खिलसद्गुणमंदिराय तुन्यं नमो मुखकलादितचंडिकाय ॥ ५ ॥ तुज्यं नमोऽतिशयराजिविनूषिताय तुन्यं नमः कुमतितापसुनंजनाय ॥ तुन्यं न मो मुखपयोधिवहित्रकाय तुज्यं नमो विगतकैतवमत्सराय ॥ ६॥ तुज्यं नमो विदि तनव्यजनाशयाय तुन्यं नमो निखिलसंशयवारकाय ॥ तुज्यं नमः प्रथितकीर्तिय शोन्विताय तुज्यं नमो जितहषीकमुनीश्वराय ॥ ७ ॥ तुन्यं नमोप्रमितपुतनिर्मि ताय तुन्यं नमः सकलवाङ्मयपारगाय ॥ तुज्यं नमो नविकचातकनीरदाय तुल्यं नमश्चरणवैनवदायकाय ॥ ७ ॥कुलकम् ॥ वीराष्टकं पठति यः सततं त्रिसंध्यं त्य क्त्वा सदा प्रबलमीहजःप्रमादं ।। तदानि मंतु कुरुते कमला निवासं कल्याणसा गर जुवामसतामनीष्टं ॥ ए॥
॥ अथ श्रीलोडणपार्श्वनाथस्तवनप्रारंनः ॥ श्रीकर कष्टहर्तारं विधिवादप्रकाशकं ॥ धिया तर्जितवागीशं परमात्मानमन्वहं ॥१॥ क्षमागारं रूपापात्रं गताधिव्याधिदूषणं ॥ कं तु सर्वकार्येषु श्रीप्रदं दलितामय।।।। धनधान्यकरं लोके रमाकेलिपदं परं ॥ मर्मतामदमा नौघमूर्खतादोषवर्जितं ॥३॥ बार्तिसंतापजेतारं सूरिश्रेणिशिरोमणिं ॥ रिपुसारंगसारंग मेंगिनाथनिषेवितं ॥४॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org