________________
स्तोत्र.
-
णीबंदः॥ अमृतरसताधिक्यानाष्टान्नरोत्तमसंगतानुवनसुनगात्पाङनिख्याधिनश्यति पातकं ॥ प्रसरति च वै कीर्तिर्दि कु प्रसूनवउज्वला प्रनवति पुनः शीघ्र लीलाजयो नतिवईनं ॥६॥ शादूलविक्रीडितहंदः ॥ आकृत्या नरदेवदेवमनुषां संतुष्टिकर्तुस्सदा चेतोवननकामसार्थददतः कर्मारिहर्तुनृशं ॥ आनंदौघसरःप्रवृद्धिकरणे पानीयदा तुर्मुदा पार्श्वस्यास्ति नतिः समृदिजननी कल्याण विस्तारिणी॥७॥तोटकलंदः।नरल कणनूषितवन्युपुरे मुखनीरजरंजित विश्वजने॥श्रुतदेशनदर्शितधर्मपथे जिननेतरिति पति नाग्यरमा॥णानुजंगप्रयातबंदः॥ सुराधीशचकैः स्तुत ज्ञानसिंधो जगन्नाथ नेतः कपालोकबंधो ॥ विनो पाहि मां सर्वदा नक्तिनाज स्मरं तं चिरं त्वत्पदांनोजनूंगं ॥ ए॥ शार्दूलविक्रीडतबंदः ॥ स्तोत्रं पार्वजिनेश्वरस्य सततं ये प्राणिनो ना वतः सहचापि पति हृद्यमनसस्तेषां गृहे संपदः ॥ स्युर्नित्यं स्थिरनावशोन नतरा धर्मार्थ निष्पादिकाः कल्याणार्णवसूरिनिर्विरचितं मांगल्यमालाकरं ॥१॥ शिखरिणीबंदः।। सदा धाय॑ चिते स्तवनमनवयं नयहरं नरैनूनं सिधै कुशलवन राजौ घननिनं ॥ अवंध्यं नक्तानां जिनगुणरतानां स्मृतिमतां समेषां नव्यानां प्रमु दकरणं कामितकरं ॥ १२ ॥
॥ अथ श्रीदादापार्श्वनाथस्तवनप्रारंनः॥ ॥ श्वजाबंदः ॥ कल्याणगेहं गुणरत्नराजं सहेहकात्याजितनीलरत्नं ॥स्तोष्ये मुदाशंकरमंगिवंद्यं दादानिधं श्रीवरपार्श्वनाथं ॥ १ ॥ समर्मलीनाशयमाशु विज्ञ काष्टदावानलवारिधारं ॥ संसारपायोनिधिकर्णधारं दादा० ॥ ॥ आचारव नीततिधिनोरं सत्कीर्तिपुष्पतवासिताशं ॥ नानार्थराज्ञांतविचारददं दाद ॥ ॥ ३ ॥ वैराग्यरंगार्पितचारुचित्तं सदोधिदातारमनीहसेव्यं ॥ नागेंइसंसेवि तपादपद्मं दादा० ॥ ४ ॥त्रैलोक्यचूडामणिमृदिशोनं सौनाग्यनाग्यावलिपूर्ण देहं ॥ नव्यौघराजीवदिनेशमेकं ॥ दादा ॥ ५ ॥ सर्वांगिनेतारमनीष्टवाचं विश्वे श्वरं रंजितसन्यलोकं ॥ लोकार्त्तिचिंतानयकुःखवारं दादा० ॥६॥ हृद्यारुतिं कृत्तजरा घिदोषं नरामरें; स्तुतमर्त्यसंघ ॥ सन्नागचिन्हं कुशलार्थकारं दादा० ॥७॥ सर्वत्र वि ख्याततरप्रतापं कारुण्यसत्रं वि शिष्टगोत्रं ॥ अज्ञानमिष्यात्वतमिस्रदीपं दादा ॥ ॥ अष्टनिः कुलकं ॥ शार्दूलविक्रीडितबंदः ॥ श्रीमतीवटपश्ननगरे शृंगार हारोपमं कल्याणांबुजनानुचंड्मसमं वामांगजातं परं ॥ दादाख्यं जिनपावदेवमन घं ध्यायति ये नित्यशस्तेषां धानि रमा निवासमनिशं कुर्वति कल्याणतः ॥ ए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org