________________
१०३
स्तोत्र.
-
ज्वलं श्रीमती॥॥संपाणिसुदानकामकलशं त्रैलोक्यचिंतामणिं समाचामृतरंजि | तामरनरं समर्मबोधप्रदं ॥ सौनाग्यानुतकांतकीर्तियशसा संपूरिताशांतरं श्रीम ही० ॥३॥ मार्गे चांतरनीतिवारिनिचिते देमंकरं सर्वदा दारिद्याशिनिपातनात्तकुति शं चिंतातिरोगापहं ॥ उरवत्राससमीरणौषनुजगं नागांकमंहोमथं श्रीमती॥ ४ ॥ कारुण्यांचितचारुचित्तकमलं सत्वेषु संसारिषु सर्वैर्यादिगुणैरसंस्ततनुं लावस्यलीला स्पदं ॥ संसारार्णवपीतवारिधिसमं मुक्त्यंगनावन्ननं श्रीमती० ॥ ५ ॥ त्रैलोक्ये ति |लकायितं निरुपमं नव्यैर्न निः पूजितं पुष्टानां निजसत्वदर्शनपरं क्षिप्रं सतां कामदं॥ नाना ध्वस्तसमस्तवैरिनिचयं राक्षांतनिर्देशक श्रीमती० ॥ ६ ॥ नूयिष्टामलनक्ति शक्तिकलितैर्देवैश्वतुर्दा नतं सर्वाशाकरणैककल्पफलदं सर्वागिचूडामणिं ॥ शिष्टानं तचतुष्टयीवरतरं श्रीमेरुतुंगं जिनं श्रीमती० ॥ ७ ॥ स्फाराकारनिराजितांगमतुलं स वस्यहेमाकरं विश्वव्याप्ततरं प्रवाससदनं गंनीरतासागरं ॥ नासोद्योतितविश्वविश्वम वनौ कल्याणसिंधौ विधुं श्रीमती० ॥ ॥ अष्टनिः कुलकं ॥ अनुष्टुपलंदः । निन्न माले सदाश्रेष्ठे गुणवब्दनूषिते।पुष्पमालेऽतरानिये नेकवीहारसंयुते ॥ ५ ॥ श्री मतः पार्श्वनाथस्य स्तवनं जगतोऽवन।कल्याणसागराधीशैः सूरिनी रचितं मुदा॥१०॥ ॥स्त्रग्धराबंदः ॥ ध्येयं श्रीपार्श्वदेवं नजत किल जना गोमिकग्रामराजं शश्वत्सर्वार्थ सिक्ष्यै विहितगुनहितं विष्टपे चैत्रपूर्वे।सानंदोबासलष्टाः कुशलगविबुधाः सर्वलोके विशिष्टानिर्दोषाचारपुष्टा जिनपपतिषु रता प्राप्तकल्याणतुष्टाः ॥ ११ ॥
॥ अथ श्रीगोमीपार्श्वनाथस्तवनप्रारंनः॥ मालिनीबंदः॥जयति जगति चंद्रः पार्श्वनामा जिनेंशे विकचकमलदृष्ट्या नंदिताम य॑मर्त्यः ।। अकलितमहिमाघस्तोर्णसंसारसिंधुर्नुजगकलितपादः पुण्यपीयूषपुष्टः॥१ स्रग्धराबंदः॥ श्रीपार्श्व गोडिकाख्यं नजत नविगणे कल्पदं सुगोत्रं नानादेशेषु ल ब्धातिशयमहितताव्यूहवारं सुमूर्ति ॥श्रीमंतं नीलरत्नाधिकतरवपुषं स्फारलावण्यशा लं मोहानोरा शिकुंनोनवममरनुतं पार्श्वयदार्चितांहिं ॥२॥ पंचचामरबंदः ॥नमं ति पाचमंगिनो नरालसा धृतातपत्रचामरैः सुरैः स्तुतं ॥ अनंतशक्तिमालिनं गतामयं विवेकरत्नरोहणं दयाकरं ॥२॥ वसंततिलकाबंदः॥ करीकृतं व्रतमनुत्तरमंगिनेत्रा द त्वा ऽशु येन वरवार्षिकदानराशिं ॥वामोहेन मुनिनायकनायकेन कल्याणकेलिनि लयेन शुनाशयेन ॥ ४ ॥ जुतविलंबितहंदः॥ मम नमोस्त्ववते परमात्मने नगवते शिवशर्म विधायिने ॥ अमितशौर्यतिरस्कृतमेरवे गुनदशेरकमंडलमौलये॥॥ हरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org