________________
: १५० : २ बिनाक्षाविधि-५ याश गाथा-१3थी२१
वाउकुमाराईणं, आहवणं णियणियेहि मंतेहिं । मुत्तासुत्तीए +किल, पच्छा तकम्मकरणं तु ॥१२॥ वाउकुमाराहवणे, पमज्जणं तत्थ सुपरिसुद्धं तु । गंधोदगदाणं पुण, मेहकुमाराहवणपुव्वं ॥ १३ ॥ उउदेवीणाहवणे, गंधड्ढा होइ कुसुमवुटूिठ ति । अग्गिकुमाराहवणे, धूवं एगे इहं बेति ॥ १४ ॥ वेमाणियजोइसभवणवासियाहवणपुव्वगं तत्तो । पागारतिगण्णासो, मणिकंचणरुप्पवण्णाणं ॥ १५॥ वंतरगाहवणाओ, तोरणमाईण होइ विण्णासो ॥ चितितरुसीहासणछत्तचक्कधयमाइयाणं च ।। १६ ॥ भुवणगुरुणो य ठवणा, सयलजगपियामहस्स तो सम्म । उक्किट्ठवण्णगोवरि, समवसरणबिबरूवस्स ॥ १७ ॥ एयस्स पुव्वदक्खिणभागेणं मग्गओ गणधरस्स । मुणिवसभाणं वेमाणिणीण तह साहुणीणं च ॥१८॥ इय अवरदक्खिणेणं, देवीणं ठावणा मुणेयव्वा । भवणवइवाणमंतरजोइससंबंधणीणत्ति ॥१९॥ भवणवइवाणमंतरजोइसियाणं व एत्थ देवाणं ।
अवरुत्तरेण णवरं, निद्दिट्ठा समय केऊहिं ॥२०॥ + किलेत्याप्तसंप्रदायसूचकमावानस्य पाऽतात्विकत्वसूचकं, तदतात्विकत्वं चावानेऽपि तेषां प्राय आगमनासंभाषात, तत्संस्मरणस्यैह विधेयत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org