SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ચતુર્થ પ્રકાશ कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ १६ ॥ કુટિલતામાં કુશળ, પાપકર્મ કરનારા, બગલા જેવી વૃત્તિવાળા, માયા વડે જગતને છેતરનાર માણસા વાસ્તવિક रीते पोताने ४ उगे छे. (१६) तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगदद्रोहक मायां विषधरी मित्र || १७॥ તેથી દુનિયાના દ્રોહ કરનાર, ઝેરી નાગિણી સમી માયાને જગતના આનંદના કારણરૂપ સરળતારૂપી મહાઔષધિથી तवी (१७) ee લાભજય आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः || १८ || લેાભ બધા દોષાની ખાણ છે, ગુણૢાના પ્રાસ-કાળિયા કરી જનાર રાક્ષસ છે, દુઃખરૂપી વેલના મૂળરૂપ છે તથા (धर्म, अर्थ, अभ अने मोक्ष३५) यरेय पुरुषार्थोनी माध (पशु) बोल ४ छे. (१८) धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्ष कोटिं लक्षेश्वरोऽपि च ॥ १९॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तलोभः सराव इव वर्धते ||२१|| For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002150
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorKhushaldas Jagjivandas
PublisherMahavir Jain Vidyalay
Publication Year1965
Total Pages216
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Yoga
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy