SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०० [ श्री सिर्षि : : सेम: હતા. સર્વે સાંભળી રહ્યા. મહાપરિગ્રહને ડોસાએ સાથે લીધે અને संसारीपासे मन्ने मानी पडच्या. (अ. ७. प्र. ११.५. १७७३) નીકળતાં પહેલાં એમણે સર્વ સૈનિકોને જાગૃત-તૈયાર રહેવાની સૂચના આપી દીધી હતી. સંસારી જીવ ઘનવાહન જેને તે જ વખત પિતાના મરણથી રાજ્ય મળ્યું હતું તેને શરીરવિષય વિભૂતિ સંબંધમાં ત્રણે શિખામણ સલાહ આપે છે – "सहाराम"-...............यथेदं क्षणभङ्गुरम् । दुःखात्मकं मलक्लिन्नं निःस्वभावं वहिश्वरम् ॥ तदत्र मूर्छा मा कार्षीर्मा कार्षीर्घनवाहन ! । आत्मा ते ज्ञानसद्वीर्यदर्शनानन्दपूरितः ॥ ततस्तत्रैव युक्तस्ते चित्ताबन्धो नरोत्तम !। येन त्वं निर्वृतिं यासि सततालादसुन्दराम् ॥ "भाभीs"-महामोहस्तु मे सर्व तद्राज्यं ताश्व सम्पदः । गात्रं शब्दादिभोगांश्च यच्चान्यदपि तादृशम् ॥ स्थिरं सुखात्मकं चारु निर्मलं हितमुत्तमम् । इत्येवं कथयत्युच्चैरुपदेशं च यच्छति ॥ " नास्ति जीवो न वा देवो न मोक्षो न पुनर्भवः । न पुण्यपापे सद्भूते भूतमात्रमिदं जगत् ।। अतो यावदयं देहो विद्यते धनवाहन ! । यथेष्टचेष्टया तावत्खाद पिब दिवानिशम् ॥ सद्भोगैः प्रीणयात्मानं मानयामललोचनाः । सुखं भुंक्ष्व यथाकामं मा मूढवचनं कृथाः ॥ "२ "पश्-ि " परिग्रहस्तु मां ब्रूते यथा भो घनवाहन !। हिरण्यधान्यरत्नादिसम्भारं कुरु यत्नतः ॥ यः प्राप्तं पालयत्यर्थमप्राप्तं ढौकयत्यलम् । न च सन्तोषमादत्ते तस्य सौख्यमनारतम् ॥ १. प्र. ७. ५. ११. पृ. ११७४. २. ५. १७७४-५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy