SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ૧૭૫ अमर्नु अने विषयमाडी जान : ] कामिन्यः, भूयांसो दुर्जनाः, विरलविरलाः सजनाः, प्रयोगचतुराः धूर्ताः, मायाविनो वाणिजकाः, दुष्परिपालं भाण्डजातं, विकारकारि नवयौवनं, दुरधिगमाः कार्यगतयः, अनर्थरुचिः कृतान्तः, अनपराधक्रुद्धाश्चौरचरटादयः । तत्सर्वथा भवता क्वचित्पण्डितेन क्वचि. न्मूर्खेण कचिद्दक्षिणेन कचिन्निष्टुरेण क्वचिद्दयालुना क्वचिनिष्कपेण क्वचित्सुभटेन क्वचित्कातरेण क्वचित्त्यागिना क्वचित्कृपणेन कचित्वकवृत्तिना क्वचिद्विदग्धेन सर्वथा परैरलब्धमध्यागाधदुग्धनीराधिधीरगम्भीरधिषणेन भवितव्यम् ।” આમાં અત્યંત વ્યવહારદક્ષતા, કુશળતા અને સંસારનું અવલોકન તરવરી આવે છે. દુનિયા કેમ ચાલે છે તે ઉઘાડી આંખે જેનાર આ વાત દીવા જેવી સમજે, પણ એ વાત એકઠી કરી લખવી એમાં કળા છે અને તે લેખકમાં ઝળકી રહે છે. (b)सहाय व धन भाववाना माहशमां व्यापारी धनशेખરની વ્યાપારી નજર અને સત્ત્વશીલતા બતાવે છે (પ્ર. ૬. प्र. १. पृ. १४७२ ). सत्त्वमात्रधनो गत्वा, रूपकेण विवर्जितः । आगच्छेयं कृतार्थोऽहं, यदि तात ! पुनर्ग्रहम् ॥ धनशेखरनामाऽहं, तव सूनुर्न संशयः । अन्यथा मृत एवास्मि, दातव्यो मे जलाञ्जलिः ॥ सार्थभाण्डसहायादिसामग्री धनसाधनीम् । प्राप्यार्जयति योषापि, धनं किमु युवा नरः॥ પાર્જિત ધન મેળવવાની ભાવનાવાળો વ્યાપારી કે? વળી એને બાપ પણ કે જબરે? એ પિતાની પત્નીને પુત્રને વિદાય આપવામાં સંકેચ કરતી જઈ શું કહે છે ? या साहसविनिर्मुक्तमलसं दैवतत्परम् । निर्वीर्य जनयेत्पुत्रं, सा हि रोदितुमर्हति ॥ त्वया तु जनितो धीरः, सुतोऽयं कुलभूषणः । नियाजसाहसस्तस्मन्निास्ति रोदनकारणम् ॥ अयं नूनं गुणोऽस्माकं, व्यवसायपरायणः । यद्येष पुत्रको जातस्ततो मुञ्च विषादता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy