SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ૧૩૧ भूण अयनी भाषा भने शैक्षा : ] उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहृता । ત્રીજા વિશેષણ માટે નીચે પ્રમાણે વર્ણન છે – यथा च रत्नमजूषा तथेदानीं निबोधत ॥ दानशीलतपोज्ञानकुलरूपपराक्रमाः । सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः ॥ ये केचित्सुन्दरा लोके वर्तन्ते रत्नरूपिणः । क्षान्तिरेव हि सर्वेषां तेषामाधारतां गता ॥ तेनासौ रत्नमञ्जूषा विद्वद्भिः परिकीर्तिता। क्षान्तिहीना गुणाः सर्वे न शोभन्ते निराश्रयाः ॥ અને ચોથા વિશેષણ માટે તે કમાલ કરી છે – शान्तिरेव महादानं क्षान्तिरेव महातपः । शान्तिरेव महाज्ञानं क्षान्तिरेव महादमः ॥ क्षान्तिरेव महाशीलं क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीर्य क्षान्तिरेव पराक्रमः॥ शान्तिरेव च सन्तोषः क्षान्तिरिन्द्रियनिग्रहः । शान्तिरेव महाशौचं क्षान्तिरेव महादया ॥ क्षान्तिरेव महारूपं क्षान्तिरेव महाबलम् । शान्तिरेव महैश्वर्य क्षान्तिधैर्यमुदाहृता ॥ शान्तिरेव परं ब्रह्म सत्यं क्षान्तिः प्रकीर्तिता। क्षान्तिरेव परा मुक्तिः क्षान्तिः सर्वार्थसाधिका ॥ शान्तिरेव जगद्वन्द्या क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्ज्यष्ठा क्षान्तिः कल्याणदायिका ॥ शान्तिरेव जगत्पूज्या क्षान्तिः परममङ्गलम् । शान्तिरेवौषधं चारु सर्वव्याधिनिबर्हणम् ॥ क्षान्तिरेवारिनिर्माशं चतुरङ्गं महाबलम् । किं वात्र बहुनोक्तेन क्षान्तौ सर्वे प्रतिष्ठितम् ॥ अत एव तु सा कन्या मुनिलोकमनोहरा । कुर्यादीशरूपायां को न चित्तं सचेतनः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy