SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ૧૨૦ [ श्री सिर्षि : : अपमिति अंय : આખા ગ્રંથમાં આવાં વચનવિલાસો તે અનેક છે. એક વધારે દાખલે આપી આ રસમય વિષય પૂરે કરીએ. વિશેષ જિજ્ઞાસુએ ગ્રંથમાં જોઈ લેવું. સગવડ માટે એવી વાતચિત અર્વાચીન પદ્ધતિએ ભાષાંતરમાં આપી છે. ( ख ) प्रस निभाया भने गुराधा२५ शुभारना छे. સંપૂર્ણ સુખ પ્રાપ્ત કરાવવાનાં કારણે પર ગુરુએ ખૂબ વિવેચન કર્યું. સંપૂર્ણ સુખ કેવા પ્રકારનું હોય તેની સમજણ આપવા ગુણધારણે વિજ્ઞપ્તિ કરી, તે વખતે નીચેને આલાપસંલાપ આચાર્ય અને ગુણધારણ વચ્ચે થાય છે. એનું ભાષાસષ્ઠવ વિચારવું – गुणधारण-" यद्ययमपि सुखलवस्तर्हि कीदृशं पुनस्तत्संपूर्ण सुखं स्यादिति सातो मे मनसि वितर्कः । ततः कथयन्तु भगवन्तः कीदृशं पुनः शरीरिणस्तत्सम्पूर्ण सुखमिति ।" निर्मलसूरि-" महाराजगुणधारण ! स्वानुभवेनैव विज्ञास्यसि त्वं तत्स्वरूपं किं तस्य कथनेन ? ” । गुणधारण-" भदन्त ! कथम् ? " निर्मलसूरि-“ महाराज! परिणेष्यसि त्वं दश कन्यकाः । भविष्यति ताभिः सह सद्भावसारस्ते प्रेमाबन्धः । ततस्तदोद्दामलीलया विलसतस्ते तन्मध्ये यत्सुखं संजनिष्यते तदपेक्षया सुखलव एवायमधुनातनो वर्तते ।" गुणधारण-"भगवन्नवधारितमिदानीं मया यथाहमेनामपि मदनमञ्जरी परित्यज्य भगवत्पादमूले प्रव्रजितको भविष्यामि तत्कथमहं कन्यकादशकं परिणेष्ये ? " निर्मलसूरि-" अवश्यं त्वया परिणेतव्यास्ताः कन्यकाः । किं च युक्तमेव ताभिः प्रवाजयिष्यामो भवन्तं । न विरुध्यत ताभिः साधं प्रव्रज्या । किं वा तद्रहितस्य ते प्रव्रजितेन ? न वलते हि प्रवजितो विरहितस्तादृशकुटुम्बिनीभिः । ततस्ताः परिणीय नियमाद्भवता प्रव्रजितव्यमिति । १. भाषापत२५ माटे गुमा ५. ८. प्र. ७. पृ. १४२०-१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy