SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ भासुरो गुरुवचनेनैव निर्दलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणः । तं च निर्दलयतोऽस्य जीवलोकस्य विशालीभवति कुशलाशयः क्षीयन्ते प्राचीनकर्माणि न बध्यन्ते नूतनानि, विली - यन्ते दुश्चरितानुबन्धः, समुल्लसति जीवधीर्य, निर्मलीभवत्यात्मा, परिणमति गाढमप्रमादो, निवर्तन्ते मिथ्याविकल्पाः, स्थिरीभवति समाधिरत्नं, प्रहीयन्ते भवसन्तानः । ततः प्रविघाटयत्येष जीवलोकचित्तापवरकावरणकपाटं । ततः प्रादुर्भवति स्वाभाविकगुणकुटुम्बं विस्फुरन्ति ऋद्धिविशेषाः, विलोकयति तानेष जीवलोको विमलसंवेदनालोकेन । ततः सञ्जायते निरभिष्वङ्गानन्दसन्दोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा, उपशाम्यति विषयमृगतृष्णिका, रूक्षीभवन्त्यन्तर्यामी, विचरन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्तन्ते चिन्ता, सन्तिष्ठते विशुद्ध ध्यानं, दृढीभवति योगरत्नं, जायते महासामायिकं, प्रवर्तते ऽपूर्वकरणं, विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः, विवर्तते शुक्लध्यानानलः, प्रकटीभवति योगमाहात्म्यं, विमोच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन, कुरुते जगदनुग्रहं, विधत्ते व केवलिसमुद्घातं, समानयति कर्मशेषं, सम्पादयति योगनिरोधं, समारोहति शैलेश्यवस्थां त्रोटयति भवोपग्राहिकर्मबन्धनं विमुञ्चति सर्वथा देहपञ्जरं, ततो विहाय भवग्राममेष जीवलोकः सततानन्दो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुम्बकः सकलकालं तिष्ठतीति । [ श्री सिद्धर्षि : : : उपभिति ग्रंथ : , Jain Education International આ વાકયની પ્રખર ભાષા, ક્રિયાપદના ઉપયાગ, વિચારસરણીનુ વહન, ભાષાની પ્રૌઢતા, શબ્દની ઉપયેાગિતા અને સરળતા સર્વ એકી સાથે વિચારવા યાગ્ય છે. એ હૃદયના તલસ્પર્શ કરે છે એ વાત હાલ તુરત ખાજુએ રાખીએ તે પણ સાહિત્યની નજરે એના પ્રત્યેક શબ્દપ્રયાગમાં ચમત્કાર અને સાર્થકત્વ ખતાવે છે અને એ મુખ્યત્વે કરીને સિદ્ધ લેખકની સફળતા છે. 3. खेभना संभाषणे। ( dialogues ) महु सरण भने योग्य " ૧. આના ભાષાવતરણ માટે જુએ પ્રસ્તાવ પ, પ્રકરણ ૧૬, પૃષ્ઠ १२७८ - १२८१. For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy