SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ૧૧૨ [ श्री सिद्धर्षि: : उपभिति ग्रंथ : पासया विद्यन्ते निरन्तरभवचक्रभ्रमणेन सततोपतप्ताः कषायधर्मोप्मणा, गृह्यन्ते मिथ्यात्वमहाकुष्ठेन, तुद्यन्ते परेर्षा लेन, जीर्यन्ते दीर्घ संसारावस्थानेन, दन्दान्ते रागमहाज्वरेण, अन्धीक्रियन्ते कामकाच पटलेन, आक्रम्यन्ते भावदारिण, अभिभूयन्ते जराराक्षस्या, आच्छाद्यन्ते मोहतिमिरेण, आकृष्यन्ते हृषीकतुरङ्गमैः, पापच्यन्ते क्रोध तीव्रवह्निना, अवटुभ्यन्ते मानमहापर्वतेन, वेष्यन्ते मायाजाल - कया, प्लाव्यन्ते लोभसागरप्लवेन, परिताप्यन्त इष्टवियोगवेदनया, दो दूयन्तेऽनिष्टसङ्गम तापेन, दोलायन्ते कालपरिणतिवशेन, तन्तम्यन्ते कुटुम्बपोपणपरायणतया, कदर्थ्यन्ते कर्मदानग्रहणिकैः, अभियन्ते महामोहनिद्रा, कवलीक्रियन्ते मृत्युमहामकरेण । આનું પ્રત્યેક ક્રિયાપદ બહુ સુંદર રીતે વપરાયેલ છે. લગભગ સમાન અર્થવાળા ક્રિયાપદના ભાવ બહુ વિચારવા યાગ્ય છે. શબ્દસમૂહ કેટલેા બળવાન હશે તે જોવા જેવું છે. ભાષાપ્રયાગ પ્રેરક છે. ( ख ) नीयेना वाऽथभां दृढतो व सुंदर उपयोग थयो छे તે જુએ. એવા અનેક વાકયો આપા ગ્રંથમાં છે. એને અ ંગ્રેજીમાં Potential passive participles उडे छे. प्रयोग मडु लोववाही છે અને ગ્રંથકર્તાના વિશાળ શબ્દકાષ બતાવે છે— सेवनीया दयालुता, न विधेयः परपरिभवः, मुक्तव्या कोपनता, वर्जनीयो दुर्जनसंसर्गः विरहितव्याऽलीकवादिता, अभ्यसनीयो गुणानुरागः, न कार्या चौर्यबुद्धिः, त्यजनीयो मिथ्याभिमानः, वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः, विधेया दुःखितदुःखत्राणेच्छा, पूजनीया गुरवः, वन्दनीया देवसङ्घाः, सन्माननीयः परिजनः, पूरणीयः प्रणयिलोकः, अनुवर्तनीयो मित्रवर्गः, न भाषणीयः परावर्णवादो, ग्रहीतव्याः परगुणाः, लज्जनीयं निजगुणविकत्थनेन, स्मर्तव्यमणीयोऽपि सुकृतं, यतितव्यं परार्थे, सम्भाषणीयः प्रथमं विशिष्टलोकः, अनुमोदनीयो धार्मिकजनः, न विधेयं परमर्मोद्घट्टनं, भवितव्यं सुवेषाचारैः, ततो भविष्यति भवतां सर्वज्ञोपशसद्धर्मानुष्ठानयोग्यता | આ આખી વાકયરચના અહુ મનન કરવા લાયક છે. એના પ્રત્યેક શબ્દ પરના કાબૂ, વિચારની સ્પષ્ટતા, વિચારદનની સર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy