SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) स्थाने । यथा चैकत्वेपि स्त्री माताचोच्यते दुहिता च खसाचेति x इस भाष्य के अभिप्राय को समझने के लिये प्रथम इसके पूर्व जो कुछ लिखा है उस पर जरा ध्यान कर लेना चाहिये। यह भाष्य-"एतेनभूतेन्द्रियेषु धर्मलक्षणावस्थाः परि पामा व्याख्याताः" इस सूत्र पर लिखा है इसके पूर्व भाष्य में उक्त सूत्र को व्याख्या करते हुए भाष्यकार कहते हैं __ "तत्र धर्मिणो धर्में: परिणामो धर्माणां लक्षणः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्म लक्षणावस्थापरिणामः शुन्यं न क्षणमपि गुण वृत्त मवतिष्ठते. एतेन भतेन्द्रियेषु धर्म धर्मिभेदात्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वक एव परिणामः धर्मिखरूपमात्रोहिधर्मो धर्मिविक्रियवेषा धर्मद्वारा प्रपंच्यते इति तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वखतीतानागत वान्यथात्वं भवति नद्रव्यान्यथात्वं। यथा सुवर्णभाजनस्य भित्वाऽन्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम्" - - [x-विभूतिपाद सूत्र १३ का भाष्य पृ० २०८] Jain Education International For Private & Personal Use Only www.jainelibra
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy