SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ । ९२ ) कहां तक समर्थक है इस बात का अधिक जिकर करना अब हमारे ख्याल में अनावश्यक है पाठक स्वयमेव विचार करें कि उन्होंने एकही पदार्थ को अपेक्षा कृत भेद से किस प्रकार सदसत् जभयरूप स्वीकार किया है जैन दर्शन का अनेकान्तवाद भी तो इसी प्रकार (अपेक्षाकृत भेद-निरूपक भेद से) वस्तु में प्रसज्येरन् किंतर्हि ? कार्यात्मना कारणतोऽन्यत् सत् कारणात्मनाऽन्यत् । ................ "तदेतद्वयं श्रुतिवाक्यावष्टम्भेनाभ्युपगच्छामो न तर्कावष्टम्भेन । श्रुति वाक्यानिच सर्वस्यास्य कार्य वर्गस्यप्रागुत्पत्तेः कार्यात्मना कारणतोऽन्यत्वं कारणात्मना चानन्यत्वं व्यक्त मवगमयन्ति । "वाचारम्मणं विकारो नामधेयं मृत्तिके त्येवसत्यं" [ छां० ६।१।४] "असदेवेदमग्र आसीत् तत् सदासीत" [३ । १९ । १] "तद्धेदं तहव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियता [वृ० १।४ । ७] इत्यादीनि [ वे०सू वैःवृ०पृ० ३९६ । अ० २ पा० १ सू० १४] (ख)-एवंहिवैदिकाः पश्यन्ति- कार्य चेदुत्पत्तेः प्रागत्यन्तमसद्भवेत् तदा कारण व्यापारेणापि नोत्पद्यत् । नात्यन्ता सच्छशशृगादयः कारणव्यापारेण कथंचिदुत्पत्तुं पारयन्ते । सञ्चेत् कृतं तत्र कारणव्यापारेण । नहि सति कार्य कारण व्यापारस्य कृत्यं किंचिद् विद्यते। तस्य पूर्व मेवसत्वात्। पुरस्तात् सतश्च परस्तादपि सत्व नियमेन विनाशोपिन स्यादित्यतः प्रागुत्पत्तः कारणात्मना सद्भवदपि कार्य कायोत्मना भवत्यसदित्य भ्यपगन्तव्यम ।................................. 'यद घटपटाडि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002141
Book TitleDarshan aur Anekantavada
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1985
Total Pages236
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy