SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीहरिभद्रसूरिकृतेन षड्दर्शनसमुच्चयेन सहिता तट्टीका श्रीगुणरत्नसूरिविरचिता तर्करहस्यदीपिका अथ प्रथमोऽधिकारः बौद्धमतम् जयति विजितरागः केवलालोकशाली सुरपतिकृतसेवः श्रीमहावीरदेवः । यदसमसमयाब्धेश्चारुगाम्भीर्यभाजः सकलनयसमूहा बिन्दुभावं भजन्ते ॥१॥ श्रीवीरः स जिनः श्रिये भवतु यत्स्याद्वाददावानले भस्मीभूतकुतर्ककाष्ठनिकरे तृण्यन्ति सर्वेऽप्यहो। संशीतिव्यवहारलुळ्यतिकरानिष्ठाविरोधप्रमा बाधासंभवसंकरप्रभृतयोदोषा: परै रोपिताः ॥२॥ वाग्देवी संविदे नः स्यात्सदा या सर्वदेहिनाम् । चिन्तितार्थान् पिपर्तीह कल्पवल्लीव सेविता ॥३॥ नत्वा निजगुरून् भक्त्या षड्दर्शनसमुच्चये। टीका संक्षेपतः कुर्वे स्वान्योपकृतिहेतवे ॥४॥ શ્રીહરિભદ્રસૂરિકૃત પદર્શનસમુચ્ચય સહિત તેની ટીકા શ્રી ગુણરત્નસૂરિવિરચિત તર્કરહસ્યદીપિકા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy