SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ મીમાંસક-લોકાયતમત ૬૬૭ दर्शनसंख्या तु षण्णां दर्शनानां संख्या पुनर्लोकायता नास्तिकास्तेषां यन्मतं तस्य क्षेपे मीलन एव । किलेत्याप्तवादे । पूर्यते पूर्णीभवेत् । तेन कारणेन तन्मतं चार्वाकमतं कथ्यते स्वरूपतः प्ररूप्यते । अत्राद्यपादे सप्ताक्षरं छन्दोऽन्तरमिति न छन्दः शास्त्रविरोधः शङ्कनीयः ॥ ७९ ॥ 46. શ્લોકવ્યાખ્યા—જે આચાર્યો નૈયાયિકમત અને વૈશેષિકમતને એક જ માને છે તેમના મતે દર્શનોની છની સંખ્યા પાંચ આસ્તિક દર્શનોમાં નાસ્તિક લોકાયતોનું લોકાયત દર્શન ઉમેરીને પૂરી કરવામાં આવે છે. તેથી ચાર્વાકમતનું સ્વરૂપ અમે જણાવીએ છીએ. આ શ્લોકના પહેલા પાદમાં સાત અક્ષરો છે, તેથી એવો જ કોઈ આર્ષછન્દ માનવો જોઈએ. તેને અનુષ્ટુપ્ છન્દ માનીને છન્દશાસ્રના વિરોધની સંભાવનાની શંકા ન કરવી જોઈએ. (૭૯). (२) अथ लोकायतमतम् (२) सोडायतभत 1. प्रथमं नास्तिकस्वरूपमुच्यते । कापालिका भस्मोद्धूलनपरा योगिनो ब्राह्मणाद्यन्त्यजान्ताश्च केचन नास्तिका भवन्ति । ते च जीवपुण्यपापादिकं न मन्यन्ते । चतुर्भूतात्मकं जगदाचक्षते । केचित्तु चार्वाकैकदेशीया आकाशं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदिति निगदन्ति । तन्मते भूतेभ्यो मदशक्तिवच्चैतन्यमुत्पद्यते । जलबुद्बुदवज्जीवाः । चैतन्यविशिष्टः कायः पुरुष इति । ते च मद्यमांसे भुञ्चते मात्राद्यगम्यागमनमपि कुर्वते । वर्षे वर्षे कस्मिन्नपि दिवसे सर्वे संभूय यथानामनिर्गमं स्त्रीभिरभिरमन्ते । धर्मं कामादपरं न मन्वते । तन्नामानि चार्वाका लोकायता इत्यादीनि । 'गल चर्व अदने' चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः । "मयाकश्यामाक" [ ] इत्यादिसिद्धहैमोणादिदण्डकेन शब्दनिपातनम् । लोकाः निर्विचाराः सामान्यलोकास्तद्वदाचरन्तिस्मेति लोकायता लोकयतिका इत्यपि । बृहस्पतिप्रणीतमतत्वेन बार्हस्पत्याश्चेति । 1. सौप्रथम नास्तिऽनुं स्व३५ भगवीखे छीजे. ज्यास (जप्पर) राजनारा, શરીર પર ભસ્મ લગાવનારા, યોગ કરનારા, બ્રાહ્મણોથી લઈ અન્ત્યજ (શૂદ્ર) સુધી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy