SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ ૬૫૮ 30. हवे खायार्य जलावप्रमाएाना स्व३पनुं निश्पएस कुरेछे વસ્તુના અસ્તિત્વને જાણવા માટે વસ્તુના અસ્તિત્વના ગ્રાહક પ્રત્યક્ષ આદિ પાંચ પ્રમાણો જે વસ્તુરૂપમાં (વસ્તુઅંશમાં) પ્રવૃત્તિ (વ્યાપાર) નથી કરતાં તેમાં અભાવપ્રમાણ પ્રવૃત્તિ કરે છે. (૭૬) તર્કરહસ્યદીપિકા 31. व्याख्या - सदसदंशात्मके वस्तुनि प्रत्यक्षादीनि पञ्च प्रमाणानि सदंशं गृह्यते न पुनरसदंशम् । प्रमाणाभावलक्षणस्त्वभावोऽसदंशं गृह्णीते न पुनः सदंशम् । “अभावोऽपि प्रमाणाभावलक्षणो नास्तीत्यर्थस्यासंनिकृष्टस्य प्रसिद्ध्यर्थं प्रमाणम्" [ शा० भा० १।१] इति वचनात् । 31. वस्तु भावाभावात्म छे. वस्तुमां सहंशनी प्रेम असहंश पहा होय छे ४. પ્રત્યક્ષ આદિ પાંચ પ્રમાણો વસ્તુના સદંશને જ ગ્રહણ કરે છે, અસદંશને ગ્રહણ કરતાં નથી. પ્રત્યક્ષ આદિ પાંચ પ્રમાણોના અભાવરૂપ લક્ષણવાળું અભાવ પ્રમાણ વસ્તુના અસદંશને ગ્રહણ કરે છે, સદંશને ગ્રહણ કરતું નથી. કહ્યું પણ છે કે “अभावप्रभानुं सक्षरा प्रमाणाभाव छे. अभावप्रमाण 'नास्ति - नथी' से અસંનિકૃષ્ટ અર્થની સિદ્ધિ કરવા માટેનું પ્રમાણ છે. ‘નાસ્તિ – નથી’ એ અર્થને જાણવા માટે તેને (અભાવપ્રમાણને) કોઈપણ પ્રકારના સન્નિકર્ષની આવશ્યકતા નથી.” [शाजरभाष्य १.१.]. , 32. अन्ये पुनरभावाख्यं प्रमाणं त्रिधा वर्णयन्ति । प्रमाणपञ्चकाभावलक्षणोऽनन्तरोऽभावः प्रतिषिध्यमानाद्वा तदन्यज्ज्ञानम्, आत्मा वा विषयग्रहणरूपेणानभिनिर्वृत्तस्वभाव इति । ततः प्रस्तुतश्लोकस्यायमर्थः - प्रमाणपञ्चकं प्रत्यक्षादिप्रमाणपञ्चकं यत्र भूतलादावाधारे घटादेराधेयस्य ग्रहणाय न जायते न प्रवर्तते तत्र आधेयवर्जितस्याधारस्य ग्रहणेऽभावप्रमाणता अभावस्य प्रामाण्यम् । एतेन निषिध्यमानात्तदन्यज्ज्ञानमुक्तम् । तथा 'प्रमाणपञ्चकं यत्र' इति पदस्यात्रापि संबन्धाद्यत्र वस्तुरूपे घटादे - वस्तुनो रूपेऽसदंशे ग्राहकतया न जायते, तत्रासदंशेऽभावस्य प्रमाणता । एतेन प्रमाणपञ्चकाभाव उक्तः । तथा प्रमाणपञ्चकं 'वस्तुसत्तावबोधार्थं ' घटादिवस्तुसत्ताया अवबोधाय न जायते - सदंशे न व्याप्रियते तत्र सत्तानactrsभावस्य प्रमाणता । अनेनात्मा विषयग्रहणरूपेणापरिणत उक्तः । एवमिहाभावप्रमाणं त्रिधा प्रदर्शितम् । तदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002138
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2009
Total Pages819
LanguageGujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy