________________
दशमो उद्देसो Chapter Ten
रायगिहे णयरे जाव...एवं वयासी:
[on devotion to conduct and canons ]
In the city of Rājagļha, till made the followirg submission :
प्रश्न ३९३-अण्णउत्थिया णं भंते! एवं आइक्खंति जाव...एवं परूवेंति एवं खलु सील सेयं सुयं सेयं सुयं सेयं सील सेयं। से कहमेयं मंते ! . एवं?
Q. 393. Bhante ! The heretics hold, till firmly assert that conduct is good, canons (śruta) are good, canons (independent of conduct) are gocd or conduct (independent of canons) is good. Bhante ! How far is the assertion correct ?
उत्तर ३९३--गोयमा ! जंणं ते अण्ण उत्थिया एवं आइक्खंति जाव... जे ते एवं आसु मिच्छा ते एवं आहंसु। अई पुण गोयमा ! एवं आइक्खामि जाव....परूवेमि-एवं खलु मए चत्तारि पुरिसज़ाया पण्णत्ता। तं जहा-सीलसंपण्णे णामं एगे णो सुयसंपण्णे सुयसंपण्णे णामं एगे णो सीलसंपण्णे एगे सीलसंपण्णे वि सुयसंपण्णे वि एगे णो सीलसंपण्णे णो सुयसंपण्णे। तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुवयं । उवरए अविण्णायधम्मे । एस णं गोयमा ! मए पुरिसे देसाराहए पण्णत्ते । तत्थ णं जे से दोच्चे पुरिसजाए से णं पुरिसे असीलवं सुयवं। अणुवरए विण्णायधम्मे । एसं णं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते। तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुयवं। उवरए विण्णायधम्म । एसं णं गोयमा! मए पुरिसे सव्वाराहए पण्णत्ते। तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुयवं। अणुवरए अविण्णायधम्मे । एस णं गोयमा ! मए पुरिसे सम्वविराहए पण्णत्ते ।