SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ जेनमेघदूतम् मेन निषेधेन उत्प्रबलानि यानि दुःखानि तानि एव हल्या महाहलानि तै। शम्बाकृत्य द्विखेटयित्वा उप्तः वापितः। किंरूपे उरसि-शालेये अथ वपनानन्तरं भतु: श्रीनेमे दीक्षाग्रहनिशमनेन दीक्षाग्रहणश्रवणेन अध बीजाकृते उप्तः कृष्टः हलिते इत्यर्थः, तथा विशाले विस्तीर्णे । पुनः किरूपः शोकशालि:--अविरलैः निरन्तरैः नेत्राम्बुभिः सिक्तः ॥१०॥ हे मेघ ! देखो विवाह के निषेध से उत्पन्न दुःखरूपी हलों से दो बार जोते गये तथा आज पति श्रीनेमि के दीक्षाग्रहण समाचार श्रवणरूपी बीजों के साथ पुनः एक बार जोते गये मेरे इस हदयरूपी विशाल क्षेत्र में अविरल आसुओं से सिञ्चित शोकरूपी धान्य कैसा फल रहा है ? अर्थात् मेरे हृदय में शोक बढ़ता ही जा रहा है ।।१०।। दुऽखस्यैवं जलधर ! परां कोटिमाटीकितां मां चक्रस्येवोद्धरविरहतस्तस्य भार्या विदित्वा । चेत्त्वं सम्यग् जगति सविता तद्भजोच्चैर्गवौघं तन्वानो मन्मुद उदयदं तं क्षमाधीशवित्तम् ॥११॥ दुःखस्यवं • हे जलधर ! चेत् यदि त्वं जगति विश्वे सम्यक् सम्यकप्रकारेण सविता सूर्यः अथवा सवितापिता वर्तसे । तत् तस्य श्रीनेमेः चक्रस्य इव उद्धरवि-- रहतः उत्कटवियोगात् एवंविधां मां भार्या विदित्वा ज्ञात्वा तं समाधीशवितं क्षमाधीशानां योगिनां मध्ये वित्तो विख्यातः क्षमाधीशवित्तस्तं क्षमाधीशवित्तं श्रीनेमिनं भज आश्रय, तस्य समीपे गच्छ इत्यर्थः । ननु अन्योऽपि सविता सूर्यः । चक्रस्य चक्रवाकस्य भायां उद्धरविरहतः एवंविधां विदित्वा तं सर्वलोकप्रसिद्ध क्षमाधीशवित्तं उदयाचलं भजति । किंरूपां माम्-चक्रवाकी च, एवं पूर्वोक्तप्रकारेण दुःसस्य परी उत्कृष्टां कोटि उत्कृष्टत्वम् आटोकिता प्राप्ताम् । त्वं किं कुर्वाणः-उच्च: अतिशयेन गवौघं वाणीसमूहं जलसमूह वा तन्वान: विस्तारयत् । रविपक्ष-किरणसमूहः तन्वानः । किंभूतं क्षमाधीशवित्तं-मन्मदः मम हर्षस्य उदयदम् उदयदायकम् ॥११॥ हे जलधर ! सचमुच में यदि तुम संसार के जीवनदाता हो (क्योंकि मेघ पानी बरसाता है और पानी के बिना सब सूना है) तो चक्रवाकी की तरह, पति के असह्य वियोग के कारण दुःख की पराकाष्ठा को प्राप्त मुझे उनकी (नेमि की) भार्या समझकर मेरी प्रसन्नता के हेतु तपस्वियों में. (ख्यात) श्रेष्ठ उन नेमि तक जलधारा को बढ़ाते हुए पहुँचो ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy