SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ९८ जूनमेघदूतम् अग्रेधूमध्वज गुरुजनं चेदुदुह्य व्यमोक्ष्यत् तत् पाथोधौ प्रवहणमुपक्षिप्य सोऽमज्जयिष्यत् । राजन्यानामधिगुणतरोऽन्योऽथ भावी विवोढेत्यालीनां गीरजनि च तदा मे क्षतक्षारतुल्या ॥५३॥ धूमध्व ० हे पयोद ! च पुनः तदा तस्मिन् अवसरे इति मे मम आलीनां सखीनां गीः वाणी क्षतक्षारतुल्या क्षतेषु क्षातुल्या क्षारक्षेपसमाना अजनि जाता । इतीति कि हे राजीमति ! चेत् यदि सः अग्र धूमध्वजगुरुजनं अग्नि गुरुजनानाम् अग्रे उदुह्य परिणीय व्यमोक्ष्यत् तत् पाथोधौ समुद्रे प्रवहणं यानम् उत्क्षिप्य मध्ये क्षिप्त्वा अमज्जयिष्यत् अब्र ऽमिष्यत् तेन च एवंकृतं नास्ति तेन । अथ पुनः हे राजीमति ! अन्यः कश्चित् राजन्यानां सकुलक्षत्रियकुमाराणां मध्ये अविगुणतरः अत्यथं गुणवान् विवो परिणेत भावो भविष्यति ॥ ५३ ॥ 400 हे मेघ ! उस समय मेरी सखियाँ मुझे समझाने लगीं कि हे सखि यदि वे अग्नि एवं गुरुजनों के समक्ष तुम्हारा पाणिग्रहण कर विरक्त हो जाते तो तुम्हारी स्थिति समुद्र में छोड़ो हुई नोका सदृश हो जाती पर अभी तो कुछ नहीं बिगड़ा है--अन्य किसी गुणसम्पन्न राजकुमार से तो तुम्हारी शादी हो ही जाएगी, चिन्ता मत करो । सखियों की इस तरह की वाणी मुझे जले पर नमक छिड़कने जैसी लगी ।। ५३ ॥ क्व प्रावाणः क्व कनकनगः क्वाक्षकाः क्वामरदुः काचांशाः क्व क्व दिविजमणिः क्वोडवः क्व रत्नम् । क्वान्ये भूपाः क्व भवनगुरुस्तस्य तद्योगिनीव ध्यानान्नेष्ये समयमिति ताः प्रत्यथ प्रत्यजानि ॥ ५४ ॥ 7 1 क्वं ग्रावाणः • हे पयोद ! अय संखोवचनालापाकर्णानन्तरम् अहं ताः सखी प्रति इति प्रप्यजानि इति प्रतिज्ञां चक्रे । इतीति किं हे सख्यः ! क्व ग्रावाणः पाषाणः क्व कनकनगः मेरुः क्व अक्षकाः बिभीतकाः, क्व अमरदुः कल्पवृक्षः, क्व काचांशाः काचखण्डानि, क्व द्विविजमणिः चिन्तामणिः क्व उडवः नक्षत्राणि, क्वद्य रत्नं सूर्य । हे सख्यः ! क्व अन्ये भूपाः क्व भुवनगुरुः त्रिभुवनस्वामीश्रीनेमिः अत्र मेरुपरिमाणवारन्तरं तत् तस्मात् कारणात् अहं तस्य श्रीनेमेः ध्यानात् समयं कालं नेष्ये लास्यामि । केव - योगिनो इव, यथा योगिनी ध्यानात् समयं नयति एतावता अन्यतरं चित्तेऽपि न ध्रियो परिणयं न दूरेऽस्तु, इति प्रतिज्ञाकृतेतिभावः ।। ५४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy