SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग पुनः किंविशिष्टा अहं-तत्प्रवृत्या तस्य पश्चाद्वलनस्य वार्तया, शाम्पापातोपमिति विधुत्पातोपमानं यथा स्यात् तथा उत्पीडिता अत्यथं पीडिता, अयं भावः-यथा विद्युत्पातेन पीडयते तथा पीडितेत्यर्थः पुनः किरूमा अहं सकलबिगलबूषणालिप्रसूना सकल समस्ता विगलन्ती पतन्ती भूषणानाम् आभरणानाम् आली श्रेणि प्रसूनानि च अर्थात् कण्ठमस्तकोपरि न्यस्तानि पुष्पाणि यस्याः सा । अहं क इत्र पपत-उन्मूलिताघारसालावल्लोव उन्मूलितः उच्छिन्नः आधारस्पः सालः वृक्षो यस्याः सा, एवंवविधा वल्ली यथा द्राक् शीघ्र पतति । किंलक्षणा वल्लीपृथ्वोपीठप्रतिहततमा पृथ्वीपाठे अत्यथं प्रतिहता या सा पृथ्वीपोठप्रतिहततमा तथा सकलविगलद्धषणालिप्रसूना सकला समस्ता विगलन्तः पतन्तो भूषणंप्रायाः अलयो भ्रमराः प्रसूनानि पुष्पाणि यस्याः सा ॥५१॥ . हे मेघ! प्राणेश्वर श्रीनेमि के विवाह स्थल से लौट जाने की खबर को सुनकर अत्यन्त उत्पीडित मैं समस्त आभूषणों को फेंककर उसीप्रकार पृथिवी पर गिर पड़ी जिसप्रकार आधारवृक्ष के गिर जाने पर उससे लिपटी हुई लता भी स्वतः भूमि पर गिर जाती है ।। ५१ ॥ उखदुःखज्वरभरवती संनिमज्याहमस्मिन् मोहाम्भोषौ सुखमिव तदा यत् पयोदान्वभूवम् । तापस्तस्मादुदलसदसौ कोऽप्यलं कम्पसम्प- - धुक्तो यस्मात्समजनि ममानर्गलो विप्रलापः ॥५२॥ उद्यदुःख • हे पयोद ! तवा तस्मिन् प्रस्ताव अस्मिन् मोहाम्भोषो मूर्छासमुद्रे संनिमज्य स्नात्वा अहं सुखमिव यत् अन्वभूवम् अन्वभवम् । किरूपा अहं-उखदुःखज्वरभरवती उद्यत् उदयं प्राप्नुवत् दुःखज्वरभरो विद्यते यस्याः सा । हे पयोद ! तस्मात् संनिमज्यमानात् असो कोपि अनिर्वचनीयः तापः अलम् अत्यर्थम् उवलसत् उल्लसतिस्म । किंभूतः ताप:-कम्पसम्पत् युक्तः कम्प सम्पदा कम्पलक्ष्म्यायुक्तः सकम्प इत्यर्थः। हे मेघ ! यस्मात् सकरपतापान् मम राजीमत्याः अनर्गलो निरर्गलो विप्रलापः विरुद्धवचनप्रलपनं समजनि जातः । अन्योऽपि ननु यः ज्वरभरवान् जलस्थाने संनिमज्जति तस्य तस्मात् संनिमज्जनात् सकम्पः तापः उल्लसति, विरुद्धवचन-प्रलपनं च भवति इति भावः ॥ ५२॥ हे मेघ! दुःखरूपी ज्वर से पीड़ित मैने मूछोरूपी समुद्र में डूबकर क्षण मात्र के लिए अचेत होकर सुख का तो अनुभव किया परन्तु मूर्छा टूटने के पश्चात् मैं उसी प्रकार अनर्गल प्रलाप करने लगी जैसे ज्वर से पीड़ित व्यक्ति के स्नान कर लेने पर क्षणिक सुख तो होता है पर तुरन्त ही वह और अधिक ज्वर होने के कारण उन्मत्त प्रलाप करने लगता है॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy