SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्ग श्री नेमिने मौत के डर के कारण काँपते हुए तथा असहायावस्था में दीन होकर ऊपर देखने वाले उन पशु-पक्षियों को उसी प्रकार छुड़ा दिया जैसे राजा प्रसन्न होने पर सापराध लोगों को छोड़ देता है। इसके बाद श्रीनेमि हाथी को अपने घर के सामने ले आए अर्थात् अपने घर लौट गये ॥४४॥ यानत्यानं सपदि पितरावग्रतोऽथास्य भूत्वा वर्षा वाष्पप्लवविगलनात् पौनरुक्त्यं नयन्तौ । इत्यूचाते चिरमतमहाज्जात ! कस्मादकस्मादस्मादश्माऽऽस्फलिततटिनीपूरवत्त्वं निवृत्तः ? ॥४५॥ यान्त्याजं ० हे जलघर ! अथ गृहसम्मुखगजवालनानन्तरं सपदि तत्कालं पितरौ यानत्याजं यानं त्यक्त्वा अस्य श्रीनेमेः अग्रतो भूत्वा इति ऊचाते इति अजल्पताम् । किरूपौ पितरो-वाष्पप्लवविगलनात् अश्र जलपतनात् वर्षा वर्षाकालं पौनरुक्त्यं नयन्तो इतीति किं हे जात ! है पुत्र ! त्वं कस्मात् कारणात् अकस्मात् सहसा अस्मात् चिरमतमहात् चिरं चिरकालं यावत् मतः अभीष्टः यो महात् विवाहलक्षणमहोत्सवः तस्मात् निवृत्तः पश्चात् वलितः । किंवत्-अश्माऽऽस्फलिततटिनी पूरवत् यथा पाषाणस्फाटिततटिनी पूरे अकस्मात् निवर्तते पश्चात् वलति ॥ ४५ ॥ ___ इसके बाद उसी समय यान से उतरकर श्रीनेमि के माता-पिता श्रीनेमि के आगे आकर वर्षा की तरह अश्रुपात करते हुए श्रीनेमि से बोले कि हे पुत्र ! पाषाण से टकराये हुए नदी प्रवाह की तरह तुम इस चिराभिलषित विवाहोत्सव से अकस्मात् क्यों निवृत्त हो गये ? ॥४५॥ तो खिन्वानौ यदुपरिवृढो वारयित्वेत्यजल्पद् बन्धो ! सिन्धो ! विनयपयसामाश्रितान् प्राक् प्रसत्तिम् । प्रापय्याथो दवयसि कुतः शुक्छिखादह्यमानान् नासंभाव्यं किमपि यदि वा ब्रह्मपर्यायसक्ते ॥४६॥ तो खिन्वानो० हे जलघर ! यदुपरिवृढः कृष्णः तो पितरौ वारयित्वा इति अजल्पत् इति जजल्प अर्थात् नेमि प्रति । किंभूतौ तौ-खिन्दानी खेदं कुर्वाणी। इतीति किं-हे बन्धो ! हे श्रीनेमे विनयपयसां सिन्धो ! हे विनयजलसमुद्र ! त्वम् आश्रितान् सङ्गीन् जनान् प्राक् पूर्व प्रसत्ति प्रसन्नतां प्रापय्य लम्भयित्वा अय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy