SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् सत्या सत्यापि. हे जलद ! सत्या सत्यभामा नाम्नी राशी सत्यापितकृतकवाक्कोपं यथा भवति इति आचष्ट इत्याचख्यौ, सत्यापितः निर्मापितः कृतक: कृत्रिमः वावकोपः वचनकोपः सत्यापित कृतवाक्कोपं क्रियाविशेषणत्वात् नपुसकत्वं । इतीति कि-हे सत्यः! एषः देवरः साम्नां सामवाक्यानां साध्यः न साधयितु शक्यः न । किंवत्-तप्तसपिर्वत, यथा तप्त सपिः सन्तप्तघृतं जलपृषतां जलकणानां साध्यं नं तत् तस्मात्कारणात् इमं देवरं स्वयं अतिबलात्. रुद्ध्वा निरुद्ध्य च पुनः आशु शीघ्रं वश्यं विधाय आत्मायत्तं कृत्वा अध नः आत्मनां अबला इति आत्मनः दोषः स्वकीयः दोषः नोटः स्फोटनीयः किंवत्संविद्वत्, यथा संवित् ज्ञानं स्वान्तं चित्तं रुद्वा वश्यं विदधाति इति कृत्वा प्रत्ययस्योरमानं ज्ञेयम् ।। १३॥ अपने कृत्रिम वाक्कोप को दिखाती हुई सत्यभामा ने कहा, हे सखियों! यह देवर उपदेशों से वैसे हो वश में नहीं किया जा सकता है जिस प्रकार जल बिन्दुओं से गरम घो। अतः आज इन्हें (नेमि को) घेरकर शीघ्र ही अपने वश में करके अपने 'अबला' इस दोष को उसी प्रकार मिटा दो जेसे ज्ञान चित्तवृत्ति को अवरुद्ध एवं अपने वश में करके अपने दोषों को. र कर देता है ॥१३॥ पद्मावत्या तदनु जगदे नो मुदे देवरोऽसौ नो कुत्राभूवद कुमुदिनीवत् कलाभृद्वयस्ये !। अन्तर्धातुं प्रतिघमलिनाम्भोभृता तन्न युक्तं पीयूषाब्धि किमुत शिरसेशानवद्धतुमेतम् ॥१४॥ पद्मावत्या० हे मेघ ! तवनु सत्यभामावचनान्तरं पद्मावत्या पद्मावती नाम्न्या राज्या इति जगदे, इतीति किम्-हे वयस्ये हे सखि हे सत्यनामे वद हि असो देवरानः आत्मनां कुत्र मुवे हर्षाय नोऽभूत् ? सर्वत्रापि मुदे एव बभूव । किंवत्कुमुदिनीवत्, यथा कुमुदिनीनां कलाभृत् चन्द्रमा कुत्र मुदे न भवति अपितु सर्वत्र मुदे एव भवति । तत् तस्मात्कारणात् एतं देवरं प्रतिघमलिनाम्भोभता कोपमलिनमेघेन अन्तर्घातु आच्छादयितुन युक्तम् । किरूपं एतम्-पीयूषाब्धिम् अमृतसमुद्रम् किमुत पुनः ईशानवत् शिरसा मस्तकेन धतु युक्तम् । यथा ईशानः ईश्वरः कलाभृतं शिरसा दधाति ॥१४॥ इसके बाद पद्मावती ने कहा हे सखियों ! जिस प्रकार चन्द्रमा कुमुदिनियों को आह्लादित करता है क्या उसी प्रकार यह देवर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy