SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ४४ जैनमेघदूतम् विधानि नयनन् नयवदाचरन्ति, पद्मानि कमलानि तवत् संयुक्तादीपिका खलो खलिका एव आस्यं मुखं यस्याः सा तथा किञ्चत् ईषत् हास्यायितानि हास्यामिवाचरितानि सितसुमानि श्वेतपुष्पाणि यस्याः सा तथा शुङ्गिकाः टीसिका एव व्यक्तः प्रकटो रागाः यस्याः सा तथा प्रसवजरजः प्रसवोत्पन्नोरजः परागः स एव कुडकुमस्यन्दः कुङ्कुमद्रवः तेन लिप्ती ईषत् लिप्ता तथा नानावर्णानि शुक्लपीतरक्तकृष्णवर्णानि चछवानि एव पत्राणि एव निवसनानि वस्त्राणि यस्याः सा ॥१५॥ भ्रमररूपी पुतलियों वाले कमल हो जिसके नेत्र हैं, कमलों से युक्त वापियाँ ही जिसके मुख हैं, उज्ज्वल पुष्प ही जिसकी मुस्कुराहट है, फूलों की कली हो जिसका प्रकट अनुराग है, फूलों से गिरता हुआ पुष्परज ही जिसका कुङ्कमलेप है और नाना प्रकार के पत्ते ही जिसके वस्त्र हैं, इस प्रकार की वनलक्ष्मी को उन दोनों श्रीकृष्ण और श्री नेमिनाथ ने उस उद्यान में देखा ।।१५।। रत्याक्षिप्तो मुररिपुरथान्दोलनादौ सदेशे वीरे बन्धौ स्थितिवति तथा काममुत्तिष्ठते स्म । वीरोत्तंसः स्मितमति तथा दृब्धहल्लीसकस्थाः श्रीसूनुस्ता निजभुजबलं गापयामास गोपीः ॥१६॥ रत्याक्षिप्तो ० हे वारिद अथ अनन्तरं मुररिपुः कृष्णः तथा तेनप्रकारेण अन्दोलनादौ काममतिशयेन उत्तिष्ठतेस्म उद्यमं करोतिस्म । किंरूपो मुरारिःरत्यक्षिप्तो रत्या क्रोडया आक्षिप्तः प्रेरितः । क्वसति-श्रीनेमिनि बन्धौ बान्धवे सवेशे समीपे स्थितवतिसति यया प्रकारेण श्रीसूनुः कामः प्रसिद्धाः गोपीः निजभुजबलं स्वभुजपराक्रम गापयामास । किविशिष्टाः गोपी:-स्मितमति हास्यमति यथा स्यात्तथा दृब्धहल्लीसकस्थाः दृब्धं कतुं आरब्धं यत् हल्लीसकं स्त्रीनाटकं तत्र तिष्ठन्तीति दृब्धहल्लीसकस्थाः ॥१६।। इसके बाद क्रोड़ा को इच्छा से युक्त श्रीकृष्ण, वोरबन्धु श्री नेमि के साथ क्रीडा करने में अत्यन्त व्यस्त हो गये, तब कामदेव ने. हल्लीसक (स्त्रियों का नत्य विशेष) में प्रवृत्त उन हंसती हुई गोपियों से अपने भजबल का गान कराया ।।१६।। प्रेमाधिक्यात्प्रतितरु हरिः पुष्पपूरप्रचार्य कृत्वा नेमि स्वयमुपचरन् सत्यभामादिभार्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002122
Book TitleJain Meghdutam
Original Sutra AuthorMantungsuri
Author
PublisherParshwanath Shodhpith Varanasi
Publication Year1989
Total Pages376
LanguageHindi
ClassificationBook_Devnagari & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy