________________
जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन
१४०.
सैंतिस प्रकार के बोधिलाभ का पहले वर्णन आ चुका है। पूर्वमेककायाभिनिर्हारतया ---- बोधिसत्त्वचर्याबलं समुदागच्छति । वहीं, पृ० - ४३ तस्य दशभ्यः पारमिताभ्यः --- अतिरिक्ततमा भवति । वही, पृ० ४८ १४१. सोऽस्यां साधुमत्यां-- - यथाभूतं प्रजानाति । वही, पृ० ४९ धर्मप्रतिसंविदा-- --भूमिमपर्यन्ताकारेण निर्दिशति ॥ वही, पृ०-५२
१४२. १४३.
स तस्य सर्वज्ञानविशेषाभिषेकवतः ---- महारत्नराजपद्मे निषण्णः संदृश्यते । वही,
पृ०-५५
२७८
१३८.
१३९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org