________________
ध्यान
१६०. पणतीससोलछप्पण चउदुगमेगं च जवह ज्झाएह। परमेट्ठिवाचयाणं अण्णं चं गुरुवएसेण || बृहदद्रव्यसंग्रह, ४९ १६१. ज्ञानार्णव, ३५/५०-५४
१६२. स्मर पञ्चपदोद्भूतां महाविद्यां जगन्नुताम् । गुरुपञ्चकनामोत्थांषोडशाक्षरराजिताम्। वही, ३८/४९
१६३. पञ्चवर्णमयी पञ्चतत्त्वा विद्योद्धृता श्रुतात्। अभ्यस्यमाना सततं भवक्लेशं निरस्यति । । मंगलोत्तम शरण- पदन्यव्यग्र मानसः ।
चतुः समाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ।। योगशास्त्र, ८ / ४१-४२ १६४. वीतरागस्य विज्ञेया ध्यानसिद्धिर्भुवं मुनेः ।
क्लेश एवं तदर्थं स्याद्रागार्तस्येह देहिनः । । ज्ञानार्णव, ३८ / ११४ १६५. अर्हतो रूपामालम्ब्य ध्यानं रूपस्थमुच्यते । योगशास्त्र, ९/७ १६६. नवकेवललब्धिश्रीसंभवं स्वातम्संभवम् ।
तुर्यध्यान महावह्नौ हुतकर्मेन्धनोत्करम्। रत्नत्रयसुधास्यन्दमन्दीकृतभवभ्रमम् ।
वीतसंगं जितद्वैतं शिवं शान्तं च शाश्वतम् ॥
अर्हन्तमजमव्यक्तं कामदं कामघातकम् ।
पुराणपुरुषं देवं देवदेवं जिनेश्वरम् ॥ ज्ञानार्णव, ३९/२४-२६ १६७. योगशास्त्र, ९/८-१०
१६८. वीतरागो विमुच्यते वीतरागं विचिन्तयन् ।
शगिणं तु समालम्व्य रागीस्यात् क्षोमणादिकृत || योगशास्त्र, ९ / १३
१६९. येन येन हि भावेन युज्यते यन्त्रवाहकः ।
तेन तनमयतां यति विश्वरूपो मणिर्यथा ।। वही, ९/१४
१७०. चिदानन्दमयं शुद्धममूर्त्तं ज्ञानविग्रहम् ।
स्मरेद्यत्रात्मनात्मानं तद्रूपातीतमिष्यते । । ज्ञानार्णव, ३७ / १६ १७१. तद्गुणग्रामसंपूर्णं तत्स्वभावैकभावितम्।
कृत्वात्मानं ततो ध्यानी योजयेत्परमात्मनि । वही, ३७/१९ १७२. योगशास्त्र, १०/३-४
१७३. योगशास्त्र, ७/२-७
१७४. सुन्न-कल-जोइ - बिंदू, नादो तारा लओ लवो भत्ता ।
पय-सिद्धी परमजुया झणाई हुंति चउवीसं ।। ध्यान विचार, १
Jain Education International
१७५. ध्यान- सम्प्रदाय, पृ०-८१
१७६. रूपध्यानों में ध्यान का विषय एक ही रहता है, किन्तु स्थूल से सूक्ष्म की ओर जाने में प्राप्त चार आवस्थाओं के कारण उसे चार भागों में विभक्त किया गया है। मज्झिमनिकाय, खण्ड-३, पृ० ८८-८९
२३५
For Private & Personal Use Only
www.jainelibrary.org